पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ श्रीरङ्गरामानुजमुनेिविरचिता इति समः समाधिरेिति । न च स्वर्गादिवाक्येष्वपि स्वातन्त्र्यप्रसङ्ग इति वाच्यम् ; तत्र प्रतिपन्नायाः विध्येकवाक्यतायाम्यागे हेत्वभावात् स्वस्योपदेशपस्वेदान्तवाक्येष्व सन्निहित विध्येकवाक्यताकल्पनं ग्रामाणाभावादिति । पाराशर्यविजये तु सद्विधाया मुपासनाविध्यभावेन प्रवृत्तिधयेन्नत्वाभावान् हुंफडादिवद्दृष्टार्थत्वम्। अत इतरेषामि वेदान्तानां तथात्वमि िपूर्वपक्षे कृच, सद्विद्यायामपि * तस्य तावदेव चिर ' मिति वाक्ये उपासनाविधिः समर्थतेऽस्मिन्नधिकरण इत्युक्तम् । भ्रामकतयेति कचित् पाठो दृश्यते । तत्राण्यन्तत्वे, “नोदात्तोपदेशस्य मन्तस्यानाचमेः ?' इति वृद्धिनिषेधप्रसङ्गेन यन्तत्ये 'मितां हृम्व' इति हृस्वत्वमसङ्गेन च भ्रामकेति रुपासिद्धावपि 'प्रज्ञदिभ्यश्च ? इति प्रज्ञादित्वात् , स्वार्थे अणि रूपसिद्धिद्रष्टव्या । यद्वा 'मितां इस्व' इति सूत्रे, 'केचित वेत्यनुवर्तयन्ती 'ि काशिकायभुक्तवात् साधुत्वं द्रष्टव्यम् । कर्मविधीनामिति । कर्मविध्यपेक्षिप्तदेहाति रिकामसमर्पकत्वेन कर्मविविशेषतया सप्रयोजनत्वादध्यापनादुपपत्तिरित्यर्थः । शास्त्रारम्भसिद्धयर्था एषा चतुस्मूवीति । इदञ्च सिद्धान्ताभिप्रायेण । मृषावादिमते प्रथमधिकरणस्यैवारम्भाथैवात्। तन्मते हि इत्थं चतुस्सूत्री व्याख्याता विवरणकाश्मते प्रत्यब्रक्यं शाश्वस्य विषयः । । कर्तृत्वादेः तच न सम्भवति विरुद्धधर्मत्वेनैक्यायोगात्। सत्यत्वादेव कर्तृत्वदिबन्धनिवृतेर्न प्रयोजनत्वमिति पूर्व क्ष प्रापथ्य कर्तृत्वादेमिथ्यात्वाद्विक्यप्रयोजने सिध्यत इति सिद्धान्तिम्-वाचस्पतिना तु प्रत्यगात्मन एव ब्रह्मत्वात् तस्य चाहंधीसिद्धत्वेनासन्दिग्धतया तस्य न विषयत्वमुपपद्यते। अविद्यनिवृतेश्च न प्रयोजनत्वम्, ब्रह्मज्ञाने सत्यप्यविद्यनिवृत्तेरदर्शनादिति पूर्व कृत्वा, ‘ज्ञानानन्दैकरसासंसार्यात्मस्वरूपस्य शास्त्रविषयमुपपद्यते; तज्ज्ञानस्याविद्यानि वृत्तिप्रयोजनवं चोपपद्यत इति सिद्धान्ततं जिज्ञासासूत्रे। जन्मदिसूत्रे, तु 'यतो वा इमानि 'इति श्रुयुक्तजगत्कारणत्वं ब्रह्मणो न लक्षणं भवितुमर्हति, प्रपञ्चस्य सत्यत्वे तेन निर्विशेषत्रह्मादगत्यसम्भवात्; असत्यत्वे च कृतकत्वेन नित्यस्येव असता प्रपञ्चेन सत्यस्य ब्रह्मणो लक्षयितुमशक्यत्वात् जगत्कारणत्वं लक्षणं न सम्भवतीति प्राप्ते, यद्रजतमभात् सा शुक्तिरित्यादौ मिथ्याभूतेनापि रजतेन सत्यायः शुतेरिव मिथ्याभूते नापि जगञ्जन्मदिना सत्यस्य ब्रह्मणो लक्षणं सम्भवत्येव । तत्र च जगज्जन्मदिकं