पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ दाह-प्रपञ्चस्य सत्यत्वाद्रेवेति । ननु 'नित्यं विज्ञानमान्नु ? नित्यविक् रायातो नियपुरुषार्थप्रतिपादनावगमे त्रिवृतिसम्झन् इति नान्योन्याश्रय कथं क.ाधान्छे लक्षण ति ! कारणत्वं ब्रह्मञ्यतिरिक्तऽपि कुतो न सम्भ न तु सर्वायै प्रतीत्यर्थः ! बैन तस्य सत्यत्वं सिध्येदिति भावः । न तु योवाइमानीत्यादि श्रुतिरिति ब्रातिपद्मनुतते । तत्र प्रत्यगभिन्नमश्चवस्नुपरम्; प्रकरणोपपदादिसङ्कोचकराहित्येन तस्य त्रिविधपरिच्छेद्यपिन्थिनिरतिशयवृहत्त्वाचिवात् । बृहत्त्वमात्रवाविवेऽि चैपुल्यापरुपयन्त्य बृहत्त्वस्य ' य नान्यः इत्यपि नटवन्छणोति नान्यद्विजानति स भूमा 'इति श्रुत्वा वस्नुपरिच्छेदपरिन्थिने लक्षणस्य दर्शितत्वात् । न हीदं लक्षणं ब्रह्मणः प्रत्यभिन्नत्वे प्रपञ्चस्य सत्यवे घटते । तथा सति तत्कारणत्वाधारत्वनि यन्तृत्वादीनां सत्त्रे, थल भन्प्रश्यतीत्यनुपपन्नम् । एवञ्च परत्रह्मशब्दार्थतया मिति हि तेषां रम्यमिति चे – जात्कारणत्वस्य विशिष्टनेिष्टतयां तस्य त्रिवेिध परिच्छेदशून्यत्वाभावेन तदुपपादकवाभात् । क्रिश्च यथा देशापरिच्छेदः सर्व देशव्यापित्वम्, कालपरिच्छेदः सबैकालयमपित्वम्, एवं स्वपरिच्छेदोऽपि तादृश इतेि सर्धयस्त्वनुवृत्त्वं न निष्प्रपञ्चस्वपर्यवसितम् । सर्ववस्तुमेदशून्यत्वेऽपि उपादानोप देययोरभेद एवास्नु, न तु प्रपञ्चस्यासयत्वम् । अतस्तन्मतश्रद्धालुभ्य एव तद्रोवतमिति भावः । सार्वज्ञेयेन वस्तुन्युलक्षित इति । ततश्च शाङ्करभाप्ये जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तः का त् भवतीति सार्वज्ञयसर्वशक्तित्वथोरु फलक्षणयोरन्यासो न युक्त इति भावः । तद्यथासिद्धेतिविधानं चेते । शस्त्रप्रत्यक्षनिरोधान्यथासिद्धिमतिविधानमित्यर्थः । ननुक्तरीत्या भ्रमनिवृत्तिरूपफुक्यार्थ निवृचीति । एकेन वाक्येनेति । जिज्ञासासृले प्रधानविष्विदमेव भ्रद्धेति विभाय