पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्भ

. है

- विशेषणेन स्वस्य धीबिशेय अचूचुद बुध्यैब स्वस्य प्रवृति प्रथ म ननु शिष्याः स्वयमेव ज्ञानन्,ि किं त्वयः कः क्रियते इत्याशङ्कयाऽऽह गुरुभ्थ परानुग्रहः स्यात् ? तत्राऽऽह गुरुभ्य इति । एवमपि शब्दरचनाथनन्यथ प्रति पादनसंभवेन भ्रमसंभव इत्थन 3तं तत्प्रयुतैः इति । एवं तर्हि ते यज्ञः किमर्थ इत्यत्राऽऽह सङ्कलभ्येति । वरदगुरुभेरुपन्य .... थेष्वर्थेषु यावदपेक्षितभ्, तथा सङ्कलनमस्मत्कृतमित्यभिसन्धिः । अथापि कृत्स्रोपदेशाभावात् स्वमन्थस्यानुपादेयता माशङ्कयाऽऽह क हति । इदं चोच न्यायसुदर्शनादिष्वपि समानमित्यर्थः । अथापि तै: पूर्वकृतैरेवालम् । किं भवद्यलेन कतिपथर्थप्राहिणेति चोद्य परिहरति श्रुतां शेति । भाष्यवित्तमैः सुदर्शन-विवरणादिभिः भाष्यार्थं प्रतिपद्यमानैरपि इयं कृति 1. अयं घ. पाठः । कादं तू, 'अत्र श्रुत्यन्तहृदग्धुज रङ्गधामनुल्यतया भगघदर्मि व्यक्तिस्थानत्वं भाघ्थस्य यज्यते । तथा रङ्गधानि यो भगवत्साक्षात्कारः, सः 'परात् परं पुरिशयं पुरुषमीक्षत इति श्रुनिप्रतिपन्नो यो मुक्तिधलीनश्रवणमनननिदिभ्यासनफलीभूतः स इति क्रमवशादू व्यज्यते' इति । ख. कोशे तु प्रधमै स इत्यत्र स एव इत्यस्ति उपरि यः स: इति द्वयमपि न । 2. * * एतन्मध्यस्थमनेकश्चोकव्याख्यानं ध. कोक्षमात्रे ।