पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुञ्जमुनिविरचिता क्तिनि ईक्षितेरितेि स्थाप्रसङ्गः, 'तिनुन्न-' इति इटो निपेश्रान्, स्कॅरितेि कालोई ईष्टरित्येव रूपं तदा स्यादिनि चेद्ध – निझाब्दः प्रकारार्थः । तदयमर्थः – 'गुगेश्च हलः' इत्यङि ईझेलि रूपं स्वान् ! क्रियां क्तित्वबद्धिश्चेति वक्तव्यमिति क्तिन्नन्त्वेन प्रयोगोऽस्तीति चेत्; आप्तिदीप्यादिदेवढ्छत्रापि अङपवादः क्तिन् स्यात् । 'आङबद्य प्रयोगतोऽनुसर्तव्याः ? इति वृतिरेणोक्तः । क्तिनेि च ईक्षितिरिति प्रयोगोऽन्तीति चेत्; तितुतप्यगृहादीनमियुक्तत्वान्नगृहीत्यादिवट्वापट् स्यात् । अन्यथा ईििरि स्यात् । न कथञ्चिद्वीक्षतेरिति स्यादिति । विवक्षिार्थे स्वारस्यं सूचिनमिति । ईक्षणादित्यर्थस्वरूपानुपादानेन ईक्षतेरिित शब्दरूोपादानस्य धातुस्वारस्यसूचकत्वादिति भावः । भूत्रविवक्षेति । ततश्च सौलमोक्षतिपदं षष्ठयन्तम्, श्रवणादिति चाट्या हृतव्यमिति भाप्यकाराप्रिाय इति न भ्रमितव्यमिति भावः । चेन्नमात्रादीति । जीवसामान्यादपीत्यर्थः । न तस्य सङ्कल्पप्रतिबन्धेति । अप्रतिबद्धसङ्कल्पत्वमेव सत्यसङ्कल्पत्वमिति भावः । चिदचितोश्शरीरत्वै कथमिति । इदमुपलक्षणम् विलक्षणयोः कार्यकारणभावः कथमित्यपि द्रष्टव्यम् ; 'न विलक्षणत्वात्' इत्यस्य तच्छङ्कानिराकरणप्रवृतत्वात् । तदभावान्न तद्विवक्षेति भाव इति । न च 'तेजसा। सोभ्य शुङ्गेन सन्मूलमन्विच्छ ? इति काथैलिङ्गोपन्यासादनुमानविवक्षा प्रतीयत एवेत्यानुमानिकमेय प्रधानमिह प्रतिपाद्यम् । श्रुत्येकसमधिगम्ये ब्रह्मणि लेिङ्गोपन्यासासम्भवादिति वाच्यम् उपन्यस्तप्रतिज्ञादृष्टान्तानुसारहेत्वनुपन्यासात् । ब्रह्मण्यपि श्रुत्यनुग्राहकानुमानप्रवृत्य विरोधाच । श्रेताश्वतर, * कालस्वभावो नियतियेंदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥ ' इति मन्त्रेण कालम्बभावकर्म)महाभूतप्रकृतिपुरुषातिरिक्तक्राण्येव कार्यलिङ्गानुमानोप न्यासदर्शनाच । न चैवं श्रतेः निरपेक्षत्त्रह्मानि ; श्रुतिात्पर्यनिर्णयाय मीमांसा शास्त्रमाथतन्यायकलापापेक्षाक्त् श्रुतिदर्शितस्वानुग्राहकानुमानापेक्षायामपि, निर्णाति तात्पर्ये अर्थसंवादाय प्रमाणान्तरानपेक्षणात् । उपक्रमोपसंहाराछन्तर्गतोपपति रूपतया अनुमानस्य तात्पर्येनिर्णयार्थभपेक्षायाः सम्प्रतिपन्नत्वात् । न चासम्भवा शङ्काव्यावृत्यर्थो मृत्पिण्डादिदृष्टान्त एवोपभ्यसनीयः, नानुमानमिति वाच्यम् ।