पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनाशित्वादात्मनः ? इत्यादावनुमानरूपो पपत्तेरपि दर्शनेन तदसंग्रहायोगान् । ननु तर्हि क्रिर्थ हेतुवन्निगदाधिकरणे, । शूर्पण जुहंति तेन ह्यन्ने क्रियते' इत्यत्र । हेतुत्वान्बयनिरास इति छेन्न ; अन्न करणस्य हेतुत्वेनान्वये, यद्यदन्नकरणे तेन तेन होतयमिति व्याध्याक्षेपे दपिठरा दीनामपि होमसाधनत्वानुमानादानुगनिकैः दर्वीपिठरादिभिः प्रत्यक्षश्रुतस्य शूर्पस्य अन्यथ्यो विकल्पः स्यात् इति तदर्थ हेत्वन्वयनिरासः, न तु तस्य हेत्वन्वये सापेक्षत्वेन प्रामाण्यं स्यादिति तद्यावृत्त्यर्थम् । अत एव तत्रैवाधिकरणे न्याययुधायाम् आतिथ्येष्टौ * चतुर्तृहीतान्याज्यानि भवन्ति ; न ह्यन्यजानूयाजा इज्यन्ते' इत्यत्र चतुर्तृहीतान्तरपरिसंयायां अनुयाजाभावस्य हेतूकणात्, यत्र यत्रानृयाजाभावः, तत्र सत्त्रं चतृगृहीतान्तराभाव इति सिध्यतीत्युक्तम् - अप्रामाण्यनिरासाथै हेत्वन्वय निराकाणमिति निबन्धनकारनिर्कन्धमात्रम् । अतः प्रधानामुमापकत्वेन सांस्याभि महेतोरिहानुपन्यासान् प्रधानपरवमित्यत्र तात्पर्यम् । सर्वविज्ञानं धर्मेधयादिति ! धक्याद्वा भवेदतिरिक्तवस्तुनोऽभावाद्वा भवेदिति वाक्यार्थः । टपटादिष्वितेि । अन्यस्माद्यतिरेकेणान्वयेन घटपटादिषु धर्मक्यस्य समानाकारयोगस्य चाभावादित्यन्वयः । * अन्थस्माद्यतिरेकेणान्वयेन इत्यनेन वस्त्वन्तरासत्वलक्षणबस्त्वन्तरव्यतिरेकस्याभाव उपन्यस्तो भवति । व्यतिरेकेणा न्वयेन-व्यतिरिक्ततया सद्भावेनेति हि तदर्थः ।। ५ ।। अमुख्येक्षणस्थपि चेतनगतत्वात् चेतनवसाधनतथा ' यदीक्षणमुक्तमित्थ स्यैवोद्भावनार्हत्वाञ्च चेतनगतमित्यस्य चेतनत्वसाधक्रमित्यर्थ इति व्याचष्ट चेतनत्वानुगुणमिति । ऐकरूप्याय प्रधानगतपदमपि तथ व्याचष्ट– अचेत नश्चानुगुणमित्यर्थ इति । अग्यप्रायन्यायो बाधकाभावे हीति । श्रेष्ठप्राय लेख्ये लिखितस्य श्रेष्ठत्वमग्यप्रायन्यायः । ननु बाधकाभावे ह्ययप्राथन्यायः । अतिः चात्र बाधकम् ।* ईक्षणश्रुतेरेवं बाधकत्वात् । सविधिलक्षणाश्यप्राथन्याथस्य ईक्षणश्रुतिविरोधे दुर्बलत्वात् । 'वेिशये मायदर्शनात्' इति न्यायेन सन्देह एव प्रायपाटन्यायावतारत् । पकृते चेक्षणश्रुतिसत्त्वेन सन्देहाभावादिति चेक-सत्वादि मयस्य तादृशकारांरब्धत्वं वक्तव्यमित्यनुमानविरोधेन ईक्षणश्रतेर्निगपरिपन्थित्वाभावेन