पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विप्रकाशिका (ईक्षत्यधिकरणम् ? ३:४३ न जगत्कारावमित्युक्त न समीचीनमुत्तरं स्यात् । परण ईक्षणमुमुक्षुध्येयत्वयः गत्कावव्यापकत्वानभ्युपगमेन तद्वयतिरेकेण कारणत्वव्यतिरेकःाधनासम्भवान् । प्तश्च न श्रतानामपि तन्नासमवायान्न वाक्यसन्दर्भप्रतिपाद्यत्वमित्येवोपः,नीयमिति चेन्न तन्निष्ठत्व मोक्षोपदेशात् १-१-७ अनुसन्धानार्थत्वं कथमवगतमिति । ततश्च सदात्मकत्वानुमन्धानमु दिश्येत्ययुक्तमिति भावः । ननु 'तत्वमसि ' इति सदात्मकत्वानुसन्धानमुपदिश्ये' ति भाण्यस्यायमर्थः---तत्त्वमसीति प्रतिपन्नस्य सदात्मकत्वस्यानुसन्धानम्, ' आचार्यवान्। पूरुपेो वेद । इत्युपदिश्येतेि इति वक्तश्यम् । अन्यथा। तत्त्वमसोत्यनेन सदात्म कबोपदेशेऽपि सदात्मकत्वानुसन्धानोपदेशसम्भवात् । ततश्चैवमथे कथिते अनयोः शङ्कापरिहारयारनुत्थितिरेिति चेत्-सत्यम् । वेदशब्दप्रतिपन्नस्यानुसन्धानस्य उपासना उपक्रमोपसंहाराभ्यासफलार्थवादैरुपासनतात्पर्ये वाक्यसन्दर्भस्य प्रतिपादयति उच्यत इत्यादिना । विजाविति पदमावर्तितिित । अनेनाभ्यासरूपमुपा सनतात्पर्धलिङ्गमुपपादितं भवति । न च द्विरुक्त९ध्यायपरिसमाप्तिद्योतनार्थत्वान्न तस्या द्विरुतेरभ्यासतया तार्यलिङ्गवमिति वाच्यम् – अध्यायपरिसमसिद्योतकत्वेऽपि अभ्यासरूपत्वानपायात् । ननु * त्रिवृदेकैका भवतेि तन्मे विजानीहि , 'स्वप्नान्तं मे सोम्य विजानीहेि ', 'भूय एव मा भगवान् विज्ञापयत्वितेि, ' 'तद्धास्य विज्ञौ ’ इति करणगतानां विज्ञानशब्दानां शब्दज्ञानारत्वमेव ; नोपासनपरत्वम् । न हि तद्वांस् विजज्ञावित्यस्योपासाञ्चक्र इत्यर्थः; येनेदं युक्तं स्यादित्यस्वरसादाह मध्येऽप्याचार्यवान् पुरुषो वेदेति । अनुसन्धेयत्वे लिङ्गमितेि । आचार्यवत्ता फलत्वेनोपासनस्य स्तुतिरुपासनतात्पर्ये लिङ्गमित्यर्थः । ननु ' यदाऽस्य वाङअनसि संम्पद्यते । इत्थस्य वस्तुतो देहोत्क्रमणविषयत्वेऽपि तत्र देहस्यानुगत्वात् इत्यस्वर सादाह-अन्यत्र अमाच्छरीरात्समुत्थायेतेि. शरीरमित्यवगम्यत इतेि । शरीरा रम्भकं प्रारब्धकत्यर्थः । * भोगेन त्वितरे क्षपयित्वा ! इति सूत्रभाष्ये, “ तस्य