पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ तावदेव विरं यावन्न विनश्ये ? इति भोगेन त्योः कर्मणेोर्विमोक्ष इि वक्ष्यमाणत्वात् । वसिष्ठावान्तरतपःप्रभृतीनां विद्यायोनिदेहपातानन्तरमपि ब्रह्म सम्पत्त्यभाघावयपि द्रष्टव्यम् । विमोक्ष्ये सम्पत्स्ये इत्यत्र पुरुषव्यत्ययश्चान्दसः । विमोक्ष्यते सम्पत्स्यते इत्यर्थः । अचेतनसम्पत्तिरित्यत्र सम्पत्तिशब्दस्य तत्स्वरुपता धतिपस्त्वशङ्कां व्यावर्तयितुं व्याचष्ट-अचित्प्राप्तिरिति । सम्पतिशब्दस्य प्राप्ति परत्वानेिश्चायकं विमित्यत आह-सम्पतिशब्दस्येति । तापखियाभिहतिहेतुत्वमति प्रादनात् अचिन्मासेरेव तापत्रायभिहतिहेतुत्वाच सम्पत्तिशब्दस्य प्राप्तिवाचित्वं निश्चीयत इत्यर्थः । ७ ।। प्रतिसूत्रं वा सर्वान्ते वा समुचथपरशब्दे का मध्ये चशब्दप्रयोगः किंनिबन्धन इति शङ्कां परिहरति--एवं तदैक्षतेत्यादिना । उपरितनवाक्यगत हेतुमुक्षयाथों मध्ये चशब्दप्रयोग इत्यर्थः । एवं विभज्य समुचयप्रतिपादने प्रयोजनमान्द्या. अन्यथा चशब्दप्रयोजनमाह-यद्वा उपदेयतयोक्तयेत्यादिना ॥ ८॥ प्रतिज्ञाविरोधात् १-१९. विदंशस्याकार्यतया च ज्ञानसम्भवादित्यत्राहेति । प्रधाने ज्ञाते तदकार्यत्वेन चिदेशस्य ज्ञानं सम्भवति, प्रधानपरिज्ञाने तदकार्थत्वेन चिदंशस्य ज्ञानासम्भवात् प्रधानज्ञानस्य तदकार्यत्वाकारकचिद्विशेष्यकज्ञानहेतुतया तज्ज्ञाने तदकार्थत्वेन चिज्ज्ञानमप्युपपद्यत इति भावः । ९ । स्वप्ययात् १-१-१०. स्वप्नान्तं मे सोम्य विजानीहि इति स्वप्नान्तः = युषुप्तिः ।' मे उपदिशतो मम वचनातू जानीहीत्यर्थः । अर्थान्तरत्वशङ्कामिति । सता सोम्येत्यत्र सच्छब्दस्य ब्रह्मणोऽर्थान्तरभूतजीवपरत्वशङ्कामित्यर्थः । धातुस्वभावभेदादित्यभि प्राय इति । सा सम्पन्न इतेि कर्मणि निष्ठान्तयेोगवत्, सता अर्पत इति न वक्तं शक्यत इत्यादि धातुस्वभावायत्तमिति भाव । ननु स्वसच्छादयोरेकार्थपर्य प्तायित्वे अन्यतरवैयश्यैमित्याशङ्कयाह-जीवेनात्मनेति । यथ) * अनेन जीवेना