पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४५ मन्: ) इत्यत्र आत्मशब्देन स्ट्रुपेणोपस्थितस्य परमात्मनो जीवशरीरकत्वप्रतिपत्त्यर्थः स्वान् जीवशाब्दस्य, नान्यतरैवफल्थन् । स्वं सृच्छब्देन स्वेन रूपेणोपस्थितस्थ परम:मनो जीवारीरत्वज्ञापकत्वातू स्क्झाव्छुभ्य. पदद्रप्रसाफल्यमिति भः त्वन्

ोति । परमात्मक पेणेत्यर्थः । जीवादथानरे सतीति । सति सच्छब्दिते

इत्यर्थः । न तु सतिसप्तमीति भ्रमितव्यम् । दूषणान्तरमाह – कार्यकारणयेोन् न्यत्वादित्यादिना । नापि निष्कृष्टपरमात्मपर इति । स्वशब्द इति शेषः । स्वरूपेण धारणस्य महाप्रलयेऽषि तुल्यत्वादिति । स्वरूपमाबलेन धारकर उच्यमाने महाप्रलयेऽपि शरीरधारकत्वप्रसङ्ग इत्यर्थः । देहस्य जीवं प्रत्यपृथक् सिद्धिः देहलक्षण च न घटत इति । ननु जीवस्य देहे सन्वेनापृथक्षसिद्धौ काऽनुपपत्तिरिति चेन्न-जीनस्वरूपापृथसिद्धिर्नापृथक्षसिद्धिः, तथा सति सौभरेि शरीरेषु सर्वेषु जीवस्वरूपापृथक्कृसिद्धयसम्भवात् शरीरत्वानापति । अपि तु धर्म भूतज्ञानव्याप्तत्वम् । अत एव 'यदेकां शाखां जीवो जहाँति अथ सा शुष्यति' इति। यप्रदेशे धर्मभूतज्ञानव्याप्त्यभावः, तदंशस्य शोषप्रतिपादनात् जीवधर्मभूमज्ञानापृथक् सिद्धिरित्यर्थः । जीवस्य देहापरित्यागादिति । ज्ञानंव्थाप्तेः सत्वादित्यर्थः । द्रयादिसापेक्षतया बहिर्निर्गमनाभावेऽपि देहधारणोपयुक्तज्ञानमसिमाल सत्वादिति भावः । धारणयोग्यत्वाचेति । धार्थमाणत्वादित्यर्थः । ननु कारणावस्था न्वयिनि अन्तर्भावो लयश्चेत्, यावतो लयस्थानत्वं न तावत उपादानत्वम्, थशास्यो पादानत्वं न तस्य लयाधारत्वम्; तदंश एव तस्यान्तर्भावासम्भवादित्याशङ्कयाविरोधमाह एकस्य परमान्मृग इत्यादिना । व्याख्यानान्तरव्यावृत्त्यर्थमिति । स्वभाष्यस्य महर्षिप्रणीतव्याख्थानानुरोधित्वलक्षणवैलक्षण्यसूचनार्थ मध्येमध्ये वृत्तिकारै कीर्तयती त्यर्थः । असम्पतिशब्दस्य निर्गमनपरत्वमस्वरसमिति अन्यथा व्याचष्ट-यद्वा पर मात्मनीति । वृतिकारस्य भाव इति । ततश्च स्वाप्यथादिति सूत्रस्य सोऽप्यर्थ ३ते वृदिग्रन्थसंवादेन सूचनं तदुदाहरणस्यानन्यथासिद्धं फलमिति भावः ।। १० ।। ननु भाष्ये 'आत्मा वा इदमेक एवाग्र आसीत्' इत्यादिश्रुत्यन्तैरकाथ्यत् चेतनकारणत्वं वक्तव्यमेित्युपसंहारे कर्तव्ये सर्वेश्वर एव कारणमिति. विशिष्योपसंहारः 44