पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्ररङ्गरामानुजमुनिविरचिता श्रुतप्रकाशिका नेोपेश्या; किन्तु उपादेया। किमर्थ ! मया आचार्थसकाशात् श्रुता नामर्थानां श्रुतप्रकशिकया प्रतिपाद्यमानानां सुदर्शनादिष्वनुझानां भाष्यार्थाशानां स्थतये । तत्र दृष्टान्तः अव्यैरितेि । ॐ * मन्ले तद्देवतायाश्च ”, “ यस्य देवे पर भक्तिः थ देवे तथा गुरौ' इत्यादिप्रमाणानुसारणं भाष्यार्थाधिगभस्य भाष्य-तत्कर्तृ भगवतो ध, “अस्य. वाक्यस्यायमर्थः' इत्येवंरूपात् वचनात् भाण्यार्थः सुबोधो भविष्यति इत्यांशङ्कयाऽऽह' भाष्यश्चेद्यवृणोदित्यादिना । ननु व्यवृणोदित्यत्र

  • हेतुहेतुमतोर्लिङ्' इति लिङो भविष्यद्विषयत्वात् लेिङ् मा भून्नाम । मा च ।

भूत; *लिङनेिमित्त लड़, क्रियातिपतै ? इति लङ् । तस्यापि भविष्यंद्विषय कत्वात् ! * भूते च ! इत्यनेन ' भूते काले 'लिडनिर्भिते लड्, क्रियातिपत्तौ इति विधीयमानो लङ् कस्मान्न भवतीति चेत्--अत्राहुः । संत्य अपि क्रियातिपले रवित्रक्षितत्वाद्वा, सतोऽपि हेतुहेतुमद्भावस्थाविवक्षितत्वाद्वा लङ् न भवति । सतोऽव्य विवक्षा दृश्यते, यथा – “अनुदरा कन्ये' तेि । केचित्तु “ गाम्भीर्थादन स्थिति " रिति गम्भीर्यहेतुकंवोक्ते: अनवस्थाने विवरण "न हेतुरिति वर्णयन्ति ।

  • केचित्तु --- ननु स्वयमेव भाष्यकरैः भाज्यस्य व्याख्यातत्वकिमितिः भवं यल

क्रियते इति चोधं परिहर्तुमर्नुबंदति भाष्यश्चेदिति । अत्र चेच्छब्दः न यद्यर्थे; किंतुं असन्दिग्धेः सन्दिग्धचंद्वचने, वेदाश्चदितिबंत् । भाष्येचेदिदम्।।' स्वयं ॐथवृणोदेवं भाष्य........भाष्यं स्वयमेव स्वव्याख्यानं भवति । तथा हैि : भा७ लक्षणं कुर्वन्ति, “स्वपदानि च वtर्धन्ते । तेि । परिहरति ध्याख्यानेति। तथा; अत्र नारायणन्यायेन भगवालेव अचस्पी () भाष्यपज्ञिार्थिभिरुपसर्पणीयः इति किं