पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४८ श्रीरङ्गरामानुजमुनेविरचेिता अ आनन्दमयाधिकरणम् आनन्दमयेोऽभ्यासात् १-१-१३. प्रत्यगात्मन्यवतरन्ती बुद्धिरिति । कारणत्वबुद्धिरित्यर्थः । ननु नामि न्नधिकरणे जगत्कारणं जीव इति पूर्वपक्षीकृत्य तदतिरिक्त ब्रहेति सिद्धान्त्यते । अपि त्यानन्द्रमथो जीवः परमा वेति विचायानन्दमयो जीब इति पूर्वपक्ष कृत्वा ब्रह्मनि सिद्धान्त्यते । इतरथा जगत्कारणं जीव इति पूर्वपक्षे जीवासंभावितधर्मप्रतेिं पपादकसकलश्रुत्युन्थासस्यैव युक्ततया आनन्दवलीमात्रार्थनिर्णायकन्यायग्रथनस्यायुक्त त्वप्रसङ्गात्, श्रुतवाप्ति पूधिकरणगुणसूत्रोदाहुश्रुतिप्रतिपादित – जीवासंभवत धैरेव जीवतिरिक्तब्रह्मसिद्धेश्च । “अधिो देशातु बादरायणस्यैनं तद्दर्शनात्’ 'अधिक तु भेदनिर्देशात् ' इत्यादिभिः कृतकत्वाच । अत । आनन्दवली प्रतिपाद्यानन्दभयः किं जीवः, उत परं ब्रहेोत्येव चिन्तनीयम् । न च करणविषय त्वाभावे समन्वयाध्यायासङ्गतिः स्यान् इति वाच्यम् -त्रिपादीविचारवदुपपत्तः । न च तन्नपि कारणत्वचिन्नात्मकत्वमेवेति वाच्यम्-तत्तदुणाकरवं ब्रह्मणः पति पद्यत इति भाष्योत्तेः । “अधिकरणगुणैस्तद्वणानुट्टणाती 'त्यधिकरणसारावल्युक्तश्धं । न तु सामान्बतो जगत्कारणं जीवो वा ब्रह्म वेति चिन्तनीयमिति चेत् सत्यम् । तथैव चिन्यते । विन्स्वानन्दमयस्य जीवत्वे जीवातिरिक्तब्रह्माकारणं त्ववादे किंचिच्छूद्धावैकल्यं जायेतपि इत्येतदभिप्रेत्यायोगव्यवच्छेदोक्तयुपपत्तेः । अत एव ज्योतिरधिकरणे-निरूपितमित्याशङ्कय , संशयहेत्वभावादिति परिहृत्य, पुनस्तर्हि चिदचिद्विलक्षणकारणातित्वविषयस्य प्रथमपादस्यानारंभः स्यादिति परिचोद, बहूनां वेदान्तवाक्यानां प्रकृतिपुरुषकारणमात्रपरत्वे, पुरुषसूक्तेऽपि संशयप्रसङ्गात् न वैयर्थ मस्तीति परिहरिष्यति । अन्ये तु, अन्ययोगश्यवच्छेदार्थायां त्रिपद्याम्, “आनुमानिक मप्येकेषामितिं चे' इत्यपिशब्देन प्रधानमपि जंगत्कारणं भवत्विति प्रदर्शयंता सूत्रकृता प्रधानादिकमेव जगत्कारणं ब्रहेति प्रथमपादपूर्वपक्ष्यांशय उन्नीयते । अत एव कल्पतरुलग्रन्थे आनुमानिकधिकरणे, “पूत्र हि प्रधानाद्येव सर्ववेदान्तार्थ इतेि