पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० श्रीरङ्गरामानुजमुनिविरविता पूर्वपक्षसाधकत्वस्य नदर्थचिन्ताग्रन्थ एव प्रदन्वेिन स्वे:क्तिविशेधाच्चेति चेम् अत्राहुः – अस्मिन्नधिकरणे पूर्वपक्षेो द्विविधः । सांख्यपक्षावलम्बी पुच्छन्नालम्बा च । लानन्दमय इत्यत्र मयट्त्यः स्वार्थिः । स च प्राप्यमुक्तस्वरूपपरः । न तु विकागर्थः, न वा प्राचुर्यार्थः; माध्यम्बश्रूपस्य निर्विकारत्वात् । अती द्वितीयपूर्वपक्षवदिनः सिद्धान्तने बा नानकाश इति प्रथमः ? मयट्प्रत्यथः विक: रार्थः, न तु स्वार्थिकः प्रचुर्थश व । ततश्च विकारवाचिमयट्प्रत्ययानुरोधेन सुविाकारवृत्तिप्रतिबिंत्रिततया तदुपहित्या वा आनन्दविकारत्वेन आनन्दमयो जीव एवेत्यपरः । तत्र प्रथमे *विक्रशब्दलेति चे । दित्याक्षेपः तटस्थकर्तृकः । द्वितीये तु पूर्वपक्षिकर्तृक इति विवेक । एवं च विकारपरत्वाभावाच्चेति ग्रन्थ: प्रथमपक्षlभि प्रायेणेति द्रष्टयम् । केचित्तु-विकारपरत्वाभावाच्चेति, विज्ञानमयशब्दस्येत्यर्थ विकारपरत्वाभावादित्युपलक्षणं, प्राचुर्यार्थकत्वाभावादित्यपि द्रष्टव्यम् । विकाराचुर्यान्यत रर्थत्वे हि विज्ञानमयशव्दस्य जीवपरत्वशङ्का स्यादिति वदन्ति । प्रतिष्ठातद्वद्भावेनेति। प्रतिष्ठारूपस्य ब्रह्मणः तद्वदानन्दमयेन ऐक्थासंभवादिति भावः । पुरुषविध इति । 'तस्य पुरुषविधतामन्वयं पुरुषविध' इति श्रुतिवाक्ये—तस्य विज्ञानमयज्य पुरुषवित्वमनुकृत्य, अथानन्दमयः पुरुषविधः, तदनुकारी पुरुष इत्यर्थः । यतिरेकनिर्देशखारस्यं सिद्धथतीति । आत्मशाब्दस्य मध्यभागपरवानादरण स्वरुप२ल्वाङ्गीकारे धटम्य स्वरूपमित्यादेवदस्वारम्यं स्यादिति भावः । का नः क्षतिरित्यभिप्रायेण प्रतिवक्ति ततः किमिति । पुच्छब्रह्मत्वस्यं उभयाभ्युपेतत्वे शान्तो विवाद इयभिप्रायेण पृच्छति - किं तहतेि । त्वया पुच्छस्यैव ब्रह्मत्वम्, नानन्दमयस्येत्युच्यते । अस्माभिप्तु उभयोरप्यैवयत् ब्रह्मत्वमुच्यत इति विवेक इति भावः । अर्थात्परिहरन्निति । ब्रह्माशब्दस्यानन्दमयविषयत्वमसिद्धमितेि परिहरन्नितःि भावः । सद्भावेऽप्याशङ्कायाद् इति । न हि घटं प्रमेयं वेद चेदित्याशङ्कावादी युज्यत इति भावः । किमत्र क्रियत इतीति । रुपणस्यापि इतरव्यावृत्तस्वरूप प्रांतेपत्त्यर्थत्वादित्याशय: । प्रधानप्रतिपाद्यत्वाभावादिति । ननु सर्वपर्याथ साधारण्यं न प्राधान्यवेिरोधि; अन्तर्यामिब्राह्मणे, ' यः पृथिव्यां तिष्ठ'न्नित्यादौ सर्वपर्यायसाधारण्येऽपि सर्वत्र यच्छब्दनिर्दिष्टस्यैव प्राधान्यं प्रतीयते, तद्रदिद्वापि