पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (आनन्दमत्राधिकरणम् १-१-६) २५१ पष्ठम्बपि पर्यायेषु, 'तम्यैष एवशरीर आत्मे' ित अमशब्दनिर्दिष्टस्यैव प्राधान्यम् । ततश्च पुन्छब्रह्मण एकत्मशब्दनिर्दिष्टत्वात् तस्यैव, सोऽकामयतेति पुलिङ्गतन्छब्देन रामः संभवतीति चेत्- उच्यते । 'तस्यैव एव शारीर आत्मेत्यत्र एष इति पुलिङ्गस्य आनन्दमय एव स्वरसत्वात् तद्वाक्येऽपि न ब्रह्मणः परामर्श ' इति भावः । प्रधानपमर्शित्वखारस्याचेति । 'तते पयसि दध्यानया सा वैश्वदेव्यानिक्षे' त्यत्र आनीयमानेनापि दध्ना व्याध्यमानस्य पयसः प्राधान्यान् तस्यैव तच्छब्देन परामशों युक्तः; न स्वप्रधानस्य सन्निहितस्यापि दध्रः । अत पय एव धनीभूतामिति पूबैतन्त्रे चतुर्थाष्टभयोठ्यैवस्थापित्त्रादिति भावः । विज्ञानं झेनि व्यजानादिति। भृगुवल्यामिति भावः । स्थानप्रमाणेनान्दानन्दमयशब्दयोरिति । ननु भृगु वछयान्नानानन्दस्थानमाग्यादपि अन्नमयादिषु पञ्चस्वपि मयट्फययसाल्प्येणानन्द मयस्थानसम्यस्यैव प्रबलतया ततोऽपि भृगुवलयन्निातानन्दमयस्य ब्रह्मत्वसिद्धिरिति स्थानसाभ्यस्याप्रयोजकतया निश्चितंब्रह्मभावानन्दस्थानसभ्यस्यैवार्थनिर्णायकत्वत्।।'ए- मानन्दमयमात्मानमिति प्रकृतानन्दपरामर्शतच्छब्दश्रुतिबलादपीति भाय । उक्त हि या तु भार्गवीति । शाङ्करभाष्य इति शेषः । निर्हरणादिरूपमिति आदि पदेन परमात्मपक्षे प्रसाद्यत्वं विवक्षितम् ! ननु परमात्मपक्षे कथं शोध्यत्वम्; प्रागशुद्धिमतो हेि शुद्धिराधेया । न च नित्यशुद्धस्य ब्रज्ञणः प्रागशुद्धिरस्तीति चेत् न। अत्र शुद्धाशुद्धिशब्दाभ्यां कोपप्रसादौ िववक्षितै। ब्रह्मणः कोपरूपाशुद्धिसद्भावेऽपि अपहतपाप्मत्वलक्षणनित्यशुद्धत्वस्याबिरोधात् । इतरथा, गङ्गाजलं ककैः शोभ्यता मित्युक्तिरपि नोपपद्येत । नित्यशुद्धस्य गङ्गाजलस्य प्रागशुद्धयभावात् । यदि च नित्यशुद्धस्यापि गङ्गाजलस्थ कर्दमसंबन्धादिकृतकालुप्यरुपाशुद्धिरभ्युपेयते, तर्हि प्रकृतेऽपि दीयतां दृष्टिः । ब्रह्मविषयस्योपरितनश्लोकस्येति । अन्नमयादिपर्यायेषु प्रधानानां तत् त्पर्थायगश्लोकविषयत्वदर्शनेन स्वपर्थाथगतश्लोकात्रेिषयस्य तस्याप्राधान्यदिति भावः । प्रकरणस्य स्वणादनतिरितैरिति । न च मनोमयशिरःपक्षपुच्छानां ऋक् सामयजुरथर्वाङ्गिरसां मनोभयादतिरिक्तत्वदर्शनेन प्रकरणस्य , स्वस्मादनतिरिकैः