पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३.५४ श्रीरङ्गरामानुजमुनेविरविता ३३ शथिततया हेत्वधीनस्य बन्तुनः सातिशयत्वमेव स्यात् । यदपेक्षया अतिशयतं नास्ति, तस्यैव निरतिशयत्वादिति भ: । ननु यस्मात्मानन्दस्य/नभ्याधीनत्वेन तस्यैवा. श्रोत्रियस्य चाकामहस्य' इति श्रवणात् मुक्तेऽष्य नन्याधीनत्वमेवेत्याशङ्कयानन्दस्यैकरूपवेऽपि ब्रह्मणि स आनन्दो तिहेतुक मुक्तः तु सहेतुकः, तत्राकामहतस्येति हेत्वन्तरस्य पृथङ्कनिर्देशादित्याह--श्रोत्रियस्य चाकाभहतस्येतीति । इति श्रुत्यन्तमिति । तत्रत्याकामहतशब्दस्याप्येवमेवार्थ इति भावः । स्य तादृशतकंग्सूचकत्वमुपपादयतेि – अन्न हीति । त्या दर्शितमिति । मयट्प्रत्ययस्य प्राचुर्यार्थत्वादिति भावः । भाथ्ये न बुद्धिमात्रमिति। ननु बुद्धिशब्दस्यान्तःकरणपरतयैव टीकाकृत व्याल्यातत्वात्, न बुद्धि रित्यनेनैव तत्प्रतिक्षेपसंभवात् मात्रपदवेयथ्येम्। यदि च बुद्धिशव्दस्य ज्ञप्तिपरत्वम्, तदैव हि केबलज्ञप्तिमात्रपर्यवसान्ज्ञापनाय माखपदं सफलं स्यान् । यदि च भात्रपदमनु जिघृक्षितम्, तदा, 'तदन्तरभूश्व बुद्धि' मिति पूर्वपक्षभाष्यस्थो बुद्धिशब्दो ज्ञप्ति परतयैव व्याग्येयः; नान्तःकरणम्रतयेति चेत्-उच्यते । न बुद्धिमात्रमित्येतत् सन्त्रा मृत्यैकशेषाणामन्यतमाश्रयणेनान्त:करणस्य ज्ञतेश्व युदासकम् । ततश्च ज्ञप्ति युदासपक्षे तद्वत्येव पर्यवसानम्; न तु तन्मात्र इति प्रतिपादनाय मात्रपदं सार्थकम् । केचिसु सर्वत्र बुद्धिशब्दो ज्ञप्तिप्र एव, न तु करणव्युत्पत्या अन्तःकरणपर इत्याहुः । मथट्त्ययेन व्यतिरेकमतीतेः'इति भाष्यस्य स्वार्थिकत्वाश्रयणे मयट्प्रत्ययवैयथ्ये प्रसङ्गात् इत्येतत्पर्यन्तोऽभिप्राय इति दर्शयति – प्रत्ययवैयथ्र्य विशदयतीति । नीलादिशब्दानामपि सङ्गहार्थे व्याचष्ट-अयुतसिद्धधर्मशाचिशब्दा इति । सूत्न्यायाभ्यामिति । यावदात्मभविाच्चेति, शारीरकसून्यायाभ्यामित्यर्थः । प्रथमपक्षे कर्तृपरत्वं कल्पनीयमिति । अत्यन्तागतिकबाहुलकर्थत्वभा श्रयणीयमिति भावः । गणान्तर्भाव इति । नन्द्यादिगणे अस्यापठितत्वादिति भावः । अत्यक्षानुगुण्थादित्यादि । आत्मनो विज्ञानमयत्वस्य जानामीति प्रत्यक्ष सिद्धत्वात्, योऽयं विज्ञानमय इति श्रुतिसिद्धत्वात्, विज्ञानं यज्ञ तनुत इत्येतदपेक्षया