पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ङ्गरामानुजमुनिबिरचेता नवत् सिद्धान्तिमिति भावः । निवृत्तिरूपार्थन्धं न कल्प्य मिनि । ततश्च सत्यज्ञानादिबाक्ये सत्यदिशठदस्यानृतादिव्यावृतिपरत्वकल्पनं परस्या नुपपन्नमिति भावः । तदसंभवे व्युत्पत्यन्तश्कल्पनिित । शक्त्यन्तरन्नरूपन मित्यर्थः। अनन्यलभ्यम्यैव शाब्दार्थतया लक्षणदिलभ्ये शफेरकल्पनीयत्वात्, अत कल्प्यते । सैन्धवादौ तु शवयसंबन्धाभावान् शक्तिमत्वमभ्युपेयत इति भावः । बाह्लीक इति । बाहीको नाम देशविशेषः बिोधणान्तरसंबन्धित्वाछाधिकरणमेित्यर्थः । तेन धर्मवैलक्षण्येऽपि धर्मिभेदासिद्धे नेदं परनिष्टमिति चोद्ये परास्तमिति चेदितव्यम् । केचित् विशेषणान्तरप्रतिसंवन्धित्वा दिति भाष्यथ विशेषणान्तरेण प्रतिसंबन्धिवं यस्य स विशेषणान्तरप्रतिसंबधित्व विशेषणान्तरभतिसंबन्धीति यावत् । एवं च न प्रथमपक्षवत् भावप्रधानत्वम् ; न वा द्वितीयमक्षवदध्याहार इति वदन्ति । युनसिद्धत्वादिविभागवदिति । विशेषणत्व मेव विरोधमोजकमिति वदतः युक्तसिद्धत्वादिविशेषणस्याननुगतत्वेन विरोधाप्रयोज कत्वस्य सिद्धग्या िसद्धान्तीकरण संभवतीति ; द्रष्टव्यम् । अन्यथेति व्याख्येयं पदम् ! शाखायां न तात्पर्येति । तत्रापि तात्पर्ये शाखान्नजुपदेशानस्थान दशायामेव चन्द्रवं स्यात् । अतः शाश्वोपलक्षितस्वरुपविशेषे चन्द्रत्व एव तात्पर्यमिति भावः । तद्द्वारकस्याभिधानस्यानुपपत्तेरिति । शक्तिजन्यप्रतीतेः शक्यताव च्छेदकप्रकारकत्वनियमदिति भावः । ननु सोऽयं देवदत्त इत्यत्र एकस्य द्वयमिति न्यायेन देशद्वयसंबन्धस्य कालद्वयसंबन्धस् च परस्परानादरेण वस्तुनिष्ठतयैव प्रतीय मानत्वादन्यतरम्यान्यतरोपाधित्वं कथमित्याशङ्कयाह-वस्तुविशेषणतया निर्दिष्टा वपीति । कालोपाध्यन्तराणामिति । गुणक्रियाद्युपाध्यन्तराणामेित्यर्थः । देशान्तर संवन्धितया अतीसम्येति व्याख्येयं पदम् । अतीतत्वं चान्यापेक्षयेति । शब्द: प्रयोगधारकालापेक्षयेत्यर्थः । लोके ह्यतीतकाल इत्युक्ते, शब्दप्रयोगकालात् पूर्वकालः प्रतीयते । आगामिकल इत्युक्त शब्दप्रयोगाधारकालादुत्तरकालः प्रतीयते । वर्तमानध्वंसप्रतियोगित्वस्थ वर्तमानप्रागभाक्प्रतियोगित्वस्य चातीतागाभिशब्दार्थत्वात्,