पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका । आनन्दमयाध करण: १-१-६) ३:५५ ट्यू न तु उभयकालानुगतेति । यद्यपीदमक्तःतिषेधात्मकं, न ह्यतीतकालसंबन्धी घट इत्युक्ते घटापेक्षया वक्ष्यातीतकालसंन्धप्रतीतिरस्ति – तथापि लेोकसिद्ध युतिप्रदर्शनप्रकारेऽयमिति द्रष्टयम् । विवक्षितानीनि । आनन्दमयधिकरणद्धिान्तिनेति शेषः । द्रव्य पर्यन्तत्वं निपतमिति । द्रव्याक्षेपकत्वं निर्णानमित्यर्थः । आक्षेपादेव द्रव्य लाभसंभत्रेऽपि न शक्तिरतीति निर्णीतम् । अतो गुणमालपर्यन्तत्वमुभयत्रानुयायीति भाः । नन्वाकृत्यधिकरणे आकृतिवाचिन एव शब्द विचारितः, न तु गुणवाचिनः अतोऽरुणाशब्दस्य न गुणमात्रपर्यन्तत्वं पूर्वमीमांसायां सिद्धमित्याशङ्कयाह--'आक्षिप्त द्रव्ये इति , तत्र चात्र चेति । ननु 'अस्माकं तु पूर्वपक्षे सिद्धान्ते च व्य पर्यन्तत्वमनुयीत्यादिग्रन्थेनैव आकृत्यधिकरणसिद्धद्रव्यपर्यन्तत्वोपजीवनेन अरुणा धिकरणप्रवृत्तेः आविष्कृततया, आकृत्यधिकरणारुणाधिकरणयोर्विचार्यभेदस्य स्पष्ट प्रतीतेर्गतार्थत्वशङ्कायाः कथमुत्थानमिति चेन्न - आकृयधिकरणारुणuधिकरणयो युत्पाद्यभेदमजानानस्य एतादृशाचोद्यसंभवात् । क्रयस्क हायन्यवरुद्वतयेति । नन्वरुणावरुद्धत्वात्क्रयस्य एकहायन्या नेिवेशो न संभवतीति वैपरीत्यं िकं न स्यात् । केिञ्चारुणाशब्दोऽयं अकृत्यधिकरणन्यायेनं. गुणिवाचक:, एकहायनीशब्दः बहुव्रीहितया लक्षकः, ततश्च श्रौतारुणावरुद्धत्वात् एकहायनीलक्षितद्रव्यविशेषेो न संभवतीत्येव चतुं युक्तम् । किञ्च एकहायन्यवरुद्धत्वात् पङ्गाक्ष्या िनवेशो न संभव तीत्यपि सुवचम् ।. खलेकपोतन्यायेन युगपतवृत्तौ उच्यमानायामन्यतरावरुद्ध इत्युक्तेर्निरालम्बनत्वाचेति चेत् – उच्यते । यदुक्तमरुणावरुद्धत्वादेकहायनी : निवेशो न संभवतीति वैपरीत्यै सुवचमेि,ि तत् सत्यमेव । अन्यतरावरुद्धे अन्यतरस्य निवेशासंभवात्, द्वयोरेकेन वाक्येन विधानासंभवादित्यत्र तात्पर्यात् । यचोक्तमरणाशब्दस्य श्रौतत्वम्, एकायनीशब्दस्य लाक्षणिकत्वमित्यादि- तन्न । एकायनीपदस्यापि बहुव्रीहित्या निरूढलक्षात्वेन शक्तितुल्यकक्ष्णत्वात् । यतूक्तं पिङ्गाक्ष्या अपि निबेशो न संभक्तीति, तत् तथैव । पिङ्गाक्षीशब्दस्याप्येत