पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ } , व्याचक्षते । तदेवं श्रीरङ्गेशयेत्यारभ्य श्रुनपकाशिकारभतिज्ञा * बिषयः; सङ्कलय्य तदर्थज्ञापनं प्रयोजनम्; तव न पून्यस्यानैरन्यथासिद्ध ; न भ्रमप्रदादिदोषमिश्रम्; तदर्थनश्चात् अधिकारिण इति स्वग्रन्थे प्रेक्षावश्प्रवृत्यौष्ट यिकं अनुबन्धचतुष्टयं प्रदर्शितं भवति । अष्टादशविद्यास्थानेषु शारीरकशाझे' भगवनो भाप्यकारस्य व्याचिग्याप्तायां निमित्तमाह सर्वेधामित्यादिना । स्व एव भावमाक्षात्कारसमर्थानां मुक्ताना वेदस्या'ौकिकपुरुषार्थप्रति त्यर्थमनादरणीयत्वादाह-प्रमाणाधीनप्रमेयनिश्चयाना मा । 'भ्रान्तान् भी न वेदस्यानादरणीयत्वादाह उपादित्सितेति । "उपदिसित जिहासेितालौकेि (तलौकि) केष्टानिष्टत्साधनानामित्यर्थः । अलौकिकपुरुषार्थनपाधन प्रत्यायकत्॥विशेषेण सांस्याद्यागमवैलक्षण्ये बेदस्य निमितमाह तत्राप्यपुरुषेति । अर्वाचीनफलत्साधनपरे अवगते इनि योजना । असन्दिग्धयाऽवगतेत्यर्थः । पूर्व भागेऽनुप्लुन इति यावत् । अत्र अर्वाचीनेति विशेषणेन वेदान्तभागप्रतिपाद्यार्थ प्लिवे महाफलहानिवद् दंशे तारतीयांपे सूचितम् । तदुजिीवयिषया व्याचिख्यासितमित्यन्वयः । निष्कण्टकीकृत्य कृतार्थवितुं भवभयाभितप्ले त्यन्वयः । तेन उझिजीवयिष, कृतार्थयितुमित्यनयोः न पौनरुक्तयमिति वदन्ति । केचेि उज्जिीवषिायाः सदसद्विवेचनचस्पूर्वाचायैरिचितमित्यनेनान्वय इति उजिीवयिषां, पूर्वाचार्यगतामाहुः । अपरे तु उजीवनकृतार्थीकरणयोः द्वारा 1. अर्थ व. पाठः ! पा. शरीरकस्यैव शाखस्यं }; 2. ई मुक्ताना घ. शे अलौकिकेति । अन्यत्र लौकिकेतेि ।