पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्र नुवादेन विधीयत इति मीमांसकमबादोऽपि । अत एव । । तं वै दशभिः क्रोणाती' ति वचनम्प्धुपपद्यते । मीमांसकमतानुसारेणारुणिामगुणस्यपि पृथक्साधन्त्रे साधनानामे कादशत्वसिद्धया, दशावसंख्यातिरेकात दशभिरिति वादो नोपपद्येत, द्रम्यमात्राभिप्राया दशत्वसंख्येत्याश्रयणे च मिष्टम् । अत एव “चनुरो मुष्टीन् नि पती त्यत्र अध्वरमीमांसकमते चतुस्संख्याया मुष्टिद्रव्यानादरण, अरुधिन्न क्रया -वयवत् निर्वापक्रिथान्वये संख्या कर्मभेदप्रसङ्ग । न चेवष्टापतिः । चतुर्मुष्टि निर्वापस्य एकपदार्थत्वात् चतुर्मुष्टिनिर्वापेणानुसमयः, न तु तदवयवेनैकैकमुष्टिनेति पाञ्छमेकाधिकरणविरोधप्रसङ्गादिति वदन्ति । भाष्ये सामानाविकरण्येनान्वयदूषणानुक्तौ हेतुमाह – स किं पदयों रित्यादिना । स इत्यनेन च भाण्यस्यपूर्ववाक्यस्यैकहायन्यन्वयनिथमः परामृश्यते । न तु टीकस्थः क्रयान्वयद्रारा एकहाथन्यन्वय इत्यर्थः परामृश्यते । तथात्वे तावत् पदद्वयसामानाधिकरण्येन . एकहायन्यन्वयनियम , 'न.' इत्युतरग्रन्थस्या अर्थस्य परस्परान्वयस्यैव क्रग्रद्वारा एकहायन्यन्यरूपत्वात् : सामानाधिकरण्यस्य च तद्विरुद्ध त्वादिति द्रष्टयम् । पृथक्करणवःीति । परस्परैवधानापन्नकरणवाचीत्यर्थः । वाक्यभेदे सति स्खवाक्यस्थन्वाभावादिति । ननु वाक्यभेदे सत्यपि तचारुणये न्यध्याहृतत्पदेन एकायनीमालान्वययिा प्राकरणिकसर्वद्रव्यान्वयासिद्धिरिति चेन्न । पूर्वपक्षे एकायनीसाध्यक्रयस्यापि बाक्यान्तरगतत्वाविशेषात् ; बुद्धिस्थत्वमात्रस्य एक हायनीसाध्यक्रय इव वासःप्रभृतिसाध्यक्रयेऽपि सत्वात् ; अत्यन्तसन्निधानस्य च॥ायोजकत्वात: वाक्यभेदाश्रयणे महाप्रकरणेन सर्वान्वयित्वसंभवे तत्पदाध्याहारस्य प्रामाणिकत्वाविति भावः । न च तचेत्यध्याहारे अरुणयेत्यस्य कथमन्वय इति बाच्यम् – अरुणयेति तृतीयया प्राकरणिककरणद्रव्याण्यनूय तारुष्यं विधीयते । संत्र चावान्तरप्रकरणमात्राश्रयणे वास:प्रभृतिक्रयसाधनेष्वप्यारुण्यसिद्धिः, महाप्रकरणा श्रयणे यजमनादिप्राकरणिकसर्वद्रव्यनिष्ठत्वमारुयस्थ सिद्धयतीति द्रष्टव्थम् ! विशे षणविशेष्यभावः प्रातिपदिकावसेय इति । आकृत्यधिकरणन्यायेनारुणाशध्दी