पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (आनन्दमयाधिकरणम् १-१-६ दशारापरिमणश्चरुः संपादयितुं न शक्य इति अर्थवशाद्वश्रेऽवश्यंभाविनेि तत्र

कन्धेनोपपतौ , नेोभयबाधनं युक्तम् । तस्मान् संत्यामुष्टोरन्यतरस्याधे कर्तव्ये

संख्याया द्रब्याङ्गत्वात् प्रधानस्य मुष्टिद्रव्यस्यानुग्रहः , संन्यायाम्तु बाध इति पूर्लक्षं कृचः - न संख्याया भुष्टाङ्गत्वम् ; संख्यायः मुष्टिसंन्धस्य सामानाधिकरण्यलक्षण वक्त्रोध्यत्वात् निर्वापक्रियान्वयस्य द्वितीयाश्रुतिगम्यत्वात् वाक्यगम्यमुष्टिद्रव्यसंबन्धः परित्यागेन संख्याया अपि श्रुत्वा नियक्रियान्वय इति द्वयोरपि निवपाङ्गत्वमिति संख्यामुष्ट-योः परस्परविशेषणविशेष्यभावाभावात् द्वयोरपि साम्ये सिद्धे, संस्याया प्रक्रमथुनत्वेन प्रबलतया मुष्टीनमेव बाध इति सिद्धान्ततम् । तद्भज्येत भवन्मते। संख्याविशेषेितमुष्टीनामेव क्रियान्वयित्वात् । ननु नास्माकं मते अनुपपतिः विभक्ति बलेन चर्भिरभिन्नानां मुष्टीनां मुष्टिभिरभिन्नानां चतुर्णा च क्रियान्वयोऽस्तु । ततश्चोभयोरपि क्रियान्वयित्वविशेषात् समप्राधान्यं सिद्धयति । परस्पराभिन्नानां क्रियान्वयमत्रं हि नस्सिषाधयिषितम्, न तु द्रव्यवाचिपदस्य विशेष्यवाचित्वं गुण बाचिपदस्य विशेषगवाचित्वमित्यपि संरंभ इति चेन्न-द्रव्यगुणवाचिदयोः सन्निधाने द्रव्थवाचिपदस्य विशेष्यत्वम्, गुणवाचिनेो विशेषणत्वमित्यस्य लोकसिद्धत्वेन अप्रत्या स्येयत्वात् । अन्यथा नीलो लमित्यत्र नीलपदस्य विशेष्यतापतेः; ततश्च विशेषणं; विशेष्येणेति समासे उत्पलनीलमित्यापि स्यादिति चेत्-उच्यते । मात्र पदार्थयोर्मध्ये कस्यचित्प्राधान्यम्, इतरस्य चाप्राधान्यं प्रतीयते; किंतु परस्परैक्यमालम्। ततश्च पस्प राभिन्नत्वेन प्रतीतयोश्चतुस्संख्याश्रयमुष्टिद्रव्ययोः खलेकोत्तन्यायेन निर्वपक्रियान्वये द्वयोरपि समत्वात् तत्र चतुस्संख्याश्रयद्रव्यस्य प्रक्रमश्रुतत्वेन प्रबलत्वात् चतुस्संख्याश्र यानुग्रहेण मुष्टिबाध एव न्याय्य : । नन्वेवमपि मुष्टिद्रव्याभिन्नचतुस्संख्याश्रयद्रव्यस्यैव निर्वापक्रियाङ्गत्वात्, मुष्टिद्रव्यमाधे तदभिन्नचतुःसंख्याश्रयद्रव्यस्यैव बाधिततया कथं मुष्टिद्रव्यबाधेन संख्यानुग्रह इति चेन्न-चतुस्संख्याश्रयद्रव्यमङ्गम्, तद्धभों मुष्टिद्रव्थाः भेदः । तत्र मुष्टिद्रव्थाभेदस्यासंभवात् त्यागेऽपि संभबतश्चतुस्संख्याश्रयद्रव्यस्य धर्मिण त्यागायोगात्। अत एच 'गुणलोपे च मुख्थस्ये' ति दाशर्मिकाधिकरणे (१०-२-२७.) पवमानेष्टिषु, * अमिहोत्रहवण्या हवींषि निपती !:ति चोदक५सेो निर्वापः कर्तव्यो न वेति संशये-यऽमिहोत्रं सुतम्, सोऽमिहोलहवणीति पवमानेष्टयुतभाव्यभिहोला