पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ श्रीरङ्गराभानुसमुनिविरचिता नन्तरभाविन्या अग्निहोत्रहृवण्याः पवमानेटिचेलायामसंभवात्. तत्साधनको निको न कर्तव्य इति पूर्वपक्षे कृचा - आन्होलहवण्यास्तदानीमसंभवातन्नाङ्गयुक्तनेिर्वापस्य कर्तुमशक्यत्वेऽपि अग्निहोलहवणीरूपाङ्गत्यागेन संभवत: केवलस्य निर्वापत्य संभव। दङ्गानुरोधेनाङ्गिनः प्रधानस्य त्यागो न युक्त इति नियः कर्तव्य इति सिद्धान्तितम् । तद्रदेव बार्हस्पत्यचरै चतुम्संन्याश्रमे मुष्टिद्रव्यमेदम्यासंभवतस्त्यागेऽपि चतुस्संख्या श्रयस्य त्यागोऽनुचित इति भावः । अन्ये तु, ‘नन्वेकपदस्याकारकविभक्तिरित्यारभ्य टीकायां क्रियान्वयसंख्या-त्रयोरविलंवितप्रतीतिकवम्, परस्परान्वयस्य तु पदान्तर परमसापेक्षत्वेन विलम्वितत्वमिति दर्शयिष्यमाणतया परस्परान्वयानादरेणैव वरमीमांसकत् खलेकपोतन्यायेन क्रियासंबन्ध एवाभ्युपेयते । इयांस् विशेष:- अध्वमीमांसकमते क्रियान्वयानन्तरमार्थो द्रव्यगुणसंबन्धः, अस्माकं तु श परस्पराभेदान्वय इति । ननु परस्परान्वयप्रतीतेः पदान्तरपरामर्शसापेक्षतयाँ बिलम् प्रतिपादकस्यमिटीकाग्रन्थस्य, ‘विशिष्टोऽर्थ एक इति ज्ञापयित्वा तस्य क्रियासंबन्ध भिधानमविरुद्धम् । इति भाप्यग्रन्थेन विरोध इति चेन्न - तस्य बेिरोधस्य टीकाकृतैव समाधास्यमानत्वादिति वदन्ति । प्राबल्यदौल्यहेतुरिति । बाध्ध्रबाधकभावहेतु रित्यर्थः । अयं भावः-अविलम्बितं प्रबलमित्यप्यस्तु; विलम्बितं दुलमित्यध्यस्तु अथापि न हि प्रचले प्रबलमित्येव दुवैलस्य बाधकम् ; अपि तु सति विरोध इति । अविरुद्धार्थकत्वमिति । नीलं श्वतं चानयेथादावपि समानविभक्तेरैक्य॥ वेोधकत्वादविरुद्धार्थक्यमुक्तमिति द्रष्टव्यम् । अन्योन्यसमवायप्रसङ्गहेतुत्वादिति । ननु, ‘विशिष्टमुपस्थाप्य विशिष्टोऽर्थ एक इंति ज्ञापयित्वेत्यस्य विशेषणानां अन्योन्यै क्यप्रसङ्गोत्थापकत्वमेव ; नान्योन्यसमवायप्रः ङ्गत्थायकत्वमति चेत्-स्त्यमैक्यप्रसङ्ग स्यैवोत्थापकत्वम्, विशिष्टमुपस्थाप्येत्यत्र एकविशेषणविशिष्ट विशेषणान्तरविशिष्टमुप स्थाप्येत्यपि प्रतीयत इत्यभिप्रेत्य एवमुक्तमिति द्रष्टव्यम् । तावन्मात्राभिप्रायत्व शङ्का चेति । करणकारकविभक्त्यन्तत्वमात्रस्य सामानाधिकरण्याभिप्रायकत्वशक्रेत्यर्थः। कृत्यत्रयस्येति । विशिष्टत्वप्रतीतिविशिटैक्यप्रतीतिक्रियान्वयप्रतीतिरुपकृत्यत्रयस्यापि उक्तरीत्या वाक्यार्थप्रतीतिरूपत्वेन वस्तुतः एकत्वेन क्रमाभावाद्विशिष्टार्थत्वतदैक्य क्रियान्वयानां परामर्शदशायां क्रमेण पामर्शसंभवात् तभिप्रायेण ल्यबन्तीक्ति ग्रियर्थः । एतेन-अन्वयबोधस्य युगपद्धविवे वाक्यात् श्रुतेः प्राबल्यम् । तत्राप्येक