पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६७ निर्दिष्टचेतनाचेतनवम्नुनयमिति सिद्धक्कृत्य भाप्ये निर्देशोऽनुपपन्न इत्याशङ्कयाऽह अङ्कोचेोऽभिप्रेत इति ! सर्वशब्दसंकोचे हेत्वभावदित्यमर्थोऽभिप्रेत इति सर्वममृजत यदिदं किञ्छ, तत्सृष्टा तदेवानू प्रविशत्' इत्येतावति वक्तव्ये, ‘तदनुमविश्य सञ्च त्वचाभवदिति वःक्यं किमर्थमित्या शङ्क, सर्वशब्दासङ्कोचदाढ्यर्थमित्याह – तदनुप्रविश्येत्यादि । पूर्वमुदाहृतेति अत्राभिप्रेतेति । अत्राभिप्रेतापि नेोदाहृतेति भावः । परमविशेष्यवाचीति । विशेष्यविशेष्यवाचीत्यर्थः । गुणवाचिशब्दानां न तदूतजातिवाचित्वमिति शङ्कितुरभिमानः । । स्वत:प्राप्तत्वं विवक्षितमिति । यदपृथक्सिद्धम्, तदपृथक्प्रतीतिकमित्युत्सर्गसिद्धमिति भाव । ततश्चात्म शरीरयोः परस्परेण विनापि भासमानत्वेऽ िन दोष इति भाव । सहोपलैभनियमादेरिति । मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्ये सहोपलम्भ नेियमैकसाभग्रीवेद्यत्वादिक्रमेत्र प्रयोजकम्, शरीरात्मनोश्चातथात्वान्न मत्वर्थीय प्रत्ययानरपेक्षसामानाधिकरण्यमित्यादिचोद्यतत्परिहारक्रमौ तत्रैव द्रष्टव्थाचेित्यर्थः । प्राणमयपयाँयस्यशारीरात्मशब्दो मनोमयपर इति । एष इति पदं वक्ष्यमाणपरम् । यः पूर्वस्यान्नमयस्य शारीर आत्मा प्रामयः, तस्य वक्ष्यमाणो मनोमयं शारीर आत्मेति वाक्यार्थोऽभिप्रेतः। इदसुपलक्षणम्, योऽयं प्रणमय, एषः तस्य पूर्वस्यान्नभयस्य शारीर आत्मेति परोक्तरीत्यन्तस्यापीति द्रष्टव्यम्। परमात्मशरीरत्व मर्थादवगम्यत इत्यर्थ इति । नन्वात्मन आकाशः संभूत इत्यत्रारभशब्दनिर्देशादेव वक्ष्यमाणान्नभयाद्यात्मत्वावगतौ तत्रैव रीत्या आणम्यादीन् प्रत्यपि आत्मत्वमवगम्यत इति प्राणमथपर्याये 'तस्यैव एव शरीर आत्मे ! त्यात्मत्वभतिपादनं मुधेति चेन्न तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः " इति प्राणमये आत्मशब्द प्रयोगात्'प्राणमये अन्यशरीरत्वं न प्रतीयेत इति प्राणमयस्य, ' आत्मन आकाशः संभूतः ? इति आकाशादिकारणत्वेन निर्दिष्टस्यात्मनश्च शरीरात्मभावप्रतिपत्य र्थम् , तस्यैष एवेति निर्देशस्यार्थवत्वात् । नचैवमन्नम्येऽपि, अयमात्मेति वेिं 1द १. एतदुपरि मुद्रितपाठः अशुद्धः । तालकोशवाक्यानि रातः परिष्कृत्य निवेश्यन्ते