पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ शात् आत्मन आकाशाः संभून इति निर्दिष्टमापेक्षया शरीरत्वं न प्रतीयेतेनि विरोधात् । ननु * स वा 7ष पुम्पेऽन्नसमय : इत्यारभ्य प्रवृत्तेो हेि श्रुतिवाक्यमन्दर्भ:, 'सत्यं ज्ञानमिति मन्तवर्णप्रतिपाद्यस्य ब्रह्मणः, 'आत्मन् आकाशः संभून् । इनि निर्दिष्ट आन्त्यमन्नमयादिसवन्तरत्नव्यञ्जनद्वारा व्याचष्ट इति सिद्धान्तेऽभ्युपगभ्यते । तन्नानमथाणमयमनोमयज्ञिानमयान्तरत्वं प्रति पिपादयिषितम् ! तत्र विज्ञानमयफ्य्ये 'तस्यैध एव शारीर आत्मा, य: पूर्वस्ये ! ति येो मनोमयस्यात्मा, स एव विज्ञानमयशब्दितजीवान्तर्यामीत्यस्यार्थस्य सिद्धत्वेन सर्वान्तरत्वस्य सिद्धनया, 'ताद्रा तस्मद्विज्ञान्मयादन्योऽन्तर आत्मानन्दमय । इत्युक्षेपो व्यर्थः । प्रत्युत आनन्दमयलक्षणतत्वान्तस्चुद्धिजनकतया विपरीत एव । न च मन्त्रवर्णादिनिर्दिष्टम्यान्नमयादिजीवपर्यन्तान्तर्यामित्वेऽवगतेऽपि तस्य प्रियमोद्रादि मत्वोधनार्थं तत्पर्यायारम्भ इति वाच्यम्--तथापि 'तस्यैष एवशारीर आत्मे ' ित विज्ञानमयपर्याथगतवाक्यान्नरम् “ तस्य पियमेव शिर ' त्यादि कथ्यताम्; न तु, तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दभय इतीति चेत्-उच्यते । ‘तस्माद्वा एतस्मद्विज्ञानमयादन्योऽन्तर आत्मानन्दमय इत्यमुक्तौ ‘विज्ञानं ब्रह्म, चेद्वेद तसाचेन्न प्रमाद्यति, शरीरे पाप्मनो हित्वा सर्वान् कमन् समक्षत ! इति विज्ञानमथपर्याय गन्नश्लोकश्रवणात् तत्रैव परमात्मत्वमतीतिः स्थिरा स्यात् । 'तस्यैष एव शारीर आत्मा' इति निर्देशोऽप्यनन्यामत्वदर्शनार्थ इति प्राप्नुयादित्यत , 'तस्माद्वा एतस्माद्विज्ञान मयादन्योऽन्दर आत्मानन्दमय' इति निर्दिष्टमिति न दोषः । व्युदामायेति । विकारशब्दान्नेति चेन्न प्राचुयोन् १-१-१४ सुखप्रतिसंवन्धितयेति । दुःखस्य विरोधित्वेन सुखप्रतिसंबन्धितथा: सुखस्य प्राचुर्ये तद्विरोधिदुःखाल्पत्वं सहचरिततया शीघ्रमुपस्थितं भवति । अतः तदेव प्रतियोगीति भावः । तञ्चावृत्यर्थ प्रथमतरमितीति । प्रथमं धियभारोहतीत्युक्त प्राचुर्यरूपार्थस्य विकारार्थापेक्षया प्राथम्याभावेऽपि अवयवरुपार्थपेक्षया प्राथम्यस्य सत्वात् तद्वैलक्षण्यसिद्ध प्रथमतरमित्युक्तमित्यर्थः । भाष्ये प्रयोगप्रैौठ्या चेति ।