पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बिरोधवाध्यमिति यावत् । अथान्मयट्यत्ययस्येति । अस्वार्थिकमयट्प्रत्यय स्येत्यर्थः । प्राचुर्येण सह संन्ध मभिद्ध:ततेि । प्राचुर्यञ्च संबन्धञ्चाहेत्यर्थः । अन्नमयो यज्ञ इत्युक्त अन्नपाचुर्यस्य, अन्नयज्ञोम्वन्धस्य च प्रतीतेः, तत्कृतवचने मडियन्न, “प्रकृतं प्राचुर्ये; प्रस्तुतमुच्यते अत्रेति प्रकृतवचनम्; सप्तम्यर्थे प्रत्ययः इत्युक्तरिति भाव हानमित्यभिप्रायः । प्राचुर्यविशिष्टधाराधेयभाक्षसंवन्धवाचिमयट्प्रत्ययस्य केवल्संबन्ध वानित्वे लक्षणा अवर्जनीयेत्यङ्गीकृत्याह – यद्वा प्राणाख्येति । स्वार्थिकत्वरूपा नर्थक्याश्रयणापेक्षया मयट्प्रत्ययस्य संव धनवलक्षणापि न्यायसीति भावः । तट्टयाहृतमिति । तत्माधुर्यतदल्पत्वयोर्विरोधादिति भावः ! यदि विजातीयमिति । यदि विजातीयाल्पत्वमित्यर्थः । एवमुक्तरत्रापीति द्रष्टव्यम् । अन्याश्रयमपि सञ्जा तीयं विजातीयं वेत्यत्र विजातीयमिति पक्ष: संभावनामात्रेण आशाङ्कय निरस्तः । ब्राह्मणप्रचुरोऽयं ग्राम इत्यादौ ग्रामान्तरे ब्राह्मणाल्पवित् । तेरिति द्रष्टव्यम् । एतेन भयटः प्राचुर्यार्थकत्वक्षेऽपि; जीवस्यैवानन्दमयन्त्रं सिद्धाति आनन्दप्राचुर्यस्य प्रतियोगिदुःखाल्पत्वगर्भत्वात् । प्रायुर्यस्य विशेषणवे व्यधिकरण निरूपकमिति हि व्युत्पत्तिसिद्धम् । अत एव प्रचुरब्राह्मण इत्यत्र प्राचुर्यस्य ग्रामान्तर प्राचुर्थे प्रतीयत इति परोक्त परास्तम् । यतः प्रचुरप्रकाशः सवितेत्यिन् प्रकाश प्रचुरः सवितेत्यत्रापि व्यकिरणनक्षत्रादिग:प्रकाशाल्पत्वापेक्षमेव प्राचुर्ये प्रतीयते; न तु सवितृगतमोत्त्वापेक्षम्; तत्र तमसं बाधितत्वात् । । वस्तुतस्तु स वाक्यं सावधारणमिति न्यायेन थव्र यत्संबन्धो बोध्यते, तदितरख तद्व्युदासः प्रतीयते । ततश्च यदा ग्रामगतेषु ब्राह्मणेषु प्राचुर्यपरं वाक्यम्, ग्रामगताः ब्राह्मणाः प्रचुरा इति तदा तदूतानां शूद्राणामल्पत्वं प्रतीयते । यदा च ग्रामे ब्राह्मणप्राचुर्ये विधीयते , तदा प्रामान्तरे ईदृशब्राह्मणप्राचुर्थनास्तीति ब्राह्मणास्त्वं प्रतीयत इतित्व(त)दभिमतव्युप:ि विरुद्वैव व्युत्पतिरनुभवसिद्धा । ततश्च प्रचुरब्राह्मण इत्युक्त व्यधिकरणसजातीबाल्पत्वं प्रतीयते, ब्राह्मणप्रचुर इत्युक्ते समानाधिकरणविजातीयारुत्वापेक्षं प्रतीयत इत्येतत् 4