पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (आनन्दमयाधिकरण्म् १-१-६) ३७१ श्रतेः प्रातल्यमित्या द दृश्यते । तश्च 'ऐन्द्रा गार्हपत्यमुपतिष्ठते । इयत्र ऐन्द्रीमन्त्र गतेन्द्रपदस्य गार्हपत्यलक्षकत्वम्; न तु ब्राह्मणतस्थ गार्हपत्यपदस्य, अमाप्तप्रकाक तया तस्य बलवत्वादित्याद्युक्तम्-तथापि उपक्रमवाप्राप्तप्रकाशकत्वादिकं प्रयोजकम्; मन्त्रत्वब्राणादिकं याबल्यदौर्बल्यदावश्योजकमिति भावः । नेतरोऽनुपपत्तेः १-१ १७ कारणाविद्या आच्छादिकाविद्येति । आच्छादिकविद्या या कारणाविद्या, विक्षेपकाविद्यारूपा या कार्याविद्या, सः सर्वापि समस्तशब्देन विवक्षितेत्यर्थः । गन्ध शब्दनापारमार्थिकत्वमिति । सूपग:िधभोजनमित्यादाविव गन्धशब्दस्याल्प वाचित्वात्, तस्या अल्पत्वं च निथ्यात्वमेवेति भाव । यद्वा- गन्धशब्देन वा ोच्यते । सवासननिवृतेः ज्ञानाधीनत्वेन ज्ञानभिवत्थैत्वलक्षणमिथ्यात्वं सिद्धमिति भावः । अपुनस्संबन्ध इति । निश्शेषनिवृत्तरित्यर्थ । पञ्चम्य पश्चाद्धस्य न्नितेि । तिशब्देनेति भावः । इतिशब्दः सुत्रस्थपञ्चमीव्याख्यानमिति वक्ष्यमाण त्वात् । भवदभिमतमुक्तस्येति । निर्विशेषस्येत्यर्थः । भाष्ये विविध पश्य ) चित्वं हीति । पश्यखित्वस्य वैविध्यं नाम नानाविधार्थविषयकत्वमिति भावः । न तु विविधमिति द्वितीयान्तं भावप्रत्ययान्तं (न्त प्रकृत्यथैकदेशान्वयौत्र्यात् । केचित् द्वितीयान्तत्वेऽपि गमकत्वमस्तोति मन्यन्ते ?) । अन्ये तुविविधमित्येतत् पश्यशब्दार्थः क्रियाविशेषणमिति मन्यन्ते । विविधं पश्यचित्वमित्यत्र बहुव्रीहिरिति । विविधं पश्यधित्वमिति वाक्ये पश्यन्ती चित् यस्येति पश्यचित्, तस्य.भावः पश्यचित् मिति बहुव्रीहिरित्यर्थः । न तु विविधपश्यञ्चित्वमित्येतावतोऽप्यैकपद्यम्; सुब्लोप प्रसङ्गात् । यदीत्यनुज्ञाप्रदर्शनार्थमिति । यतो वाच इति वाक्यमतिशयेयताम्रा निवृतिपरं न भवति, अपि तु ब्रह्मस्वरूपान्निवृतिपरमिति त्वदभ्युपगमो यदीत्यर्थः । ब्रह्माणस्तुच्छत्वं व्याहृतमित्यत्राहेति । ततश्चाध्याहतत्वात्, ब्रह्मणों निर्विशेषत्; मेव प्रतिपादयतीति भावः, * निर्विशेषत्वेऽपि सुल्य' मित्युत्तरग्रन्थानुसारत् । अत्र निष्प्रभाणकत्वेऽपि तुल्यमित्यनु निर्विशेवेऽपीति वदतः आचार्थस्य , वादान्सयोः