पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ श्रीरङ्गरामानुजमुनिचिरचिता मंझणि प्रवृत्त्यभावेन निष्माणकं ब्रह्मत्युच्यत इति भ्रन्जल्पितमति भाप्ये निप्य भाuकमित्यस्य निर्विशेषमित्यर्थ इत्याशय उन्नीयते ! कथैष मैन इति । व्यैष मौनः कतरं तु मैौ महि विद्वन्निह मौनभावम् । अनेन विद्वान्नुयाति मौनं कथं मुने मौनहिाचरन्ति । सनमनुप्रविश्यन्ति तवाथ मौनम् । यत्र स्थितो वेदशब्दस्तथायं न तन्मयत्वेन विभाति राजन् । इति महाभारतसनत्सुजातश्लोकद्वयैकाश्यैमनुसन्धेयमित्यर्थ । व्याहृतिपरिहारोऽभि मतश्रेदिति । यतो वाच इति वाक्यं किमपि न प्रतेिषादयतीनि न व्याहृतिरिति चेदित्यर्थः । इत्यनेनापि शब्देनेति । इत्येतत् अनेनापि शब्दन स्वेनपि शळदे नेयर्थः ! सत्यकामस्सत्यसङ्कल्प इत्यादौ न कामनासङ्कल्पादीनां स्वरूपतस्त् स्व भुच्यते ; किन्तु अमोधस्वरूपसत्यविषयत्वमेव । इतरथा अस्मददिष्वपि सत्यकाम वदिन्यपदेशप्रसङ्गात् । अस्मदादिसङ्कल्पस्या िपारमार्थिकरवात् नित्यविभूतिमत्त्रपरस्त्रेन सत्यसङ्कल्पपदस्था िसङ्कमात्रसिद्धसर्वार्थत्वपरतयां च दहरधिकरणे व्याख्यास्यमानत्वात्, वेदार्थसङ्कहेऽप तथैव प्रतिपादितत्वाच्चेत्य स्वरसादाह---त इमे सत्याः कामा इन् ि । तत्र कामशब्दनिर्दिष्टानामहत पाप्मत्वादीनां गुणानां सत्यत्वाभिधानात् सत्यत्वं ६.५ठोक्तमिति भावः । उभय भुख्यत्वं सिद्धयति चेत्, तदेव युक्तमिति । यत्र मुख्यार्थसङ्कोचलक्षणैक्रदेश चाधेनैव वाक्ययोरक्रोिधसंपादनम्, तत्र सर्वात्मना मुख्यार्थत्यागरुपलक्षणा नाश्रयितु मुचितेत्यर्थः । विपयविभागो मुख्यत्वानुरोक्षी दृश्यत इति । गामनय बलीवर्द मानयेत्युक्ते गोशब्दस्य सर्वात्मना मुख्यार्थापरित्यागेन बलीवर्दव्यतिरिक्तगोविषयत्वेन सोच एव कल्प्यते; न तु सर्वात्मना मुल्यार्थबाधेन लक्षणा समाश्रीयते, तद्वत् वाच्यत्वप्रतिपादकप्रमाणानां 'यतो वाचो निवर्तन्त ? इत्यादिना विरोधे इयक्तय चाच्यत्वव्यतिरिक्तवाच्यत्वपरतया सङ्कोच एव कार्य: ; न तु सर्वात्मना वाच्यत्व रूपार्थपरित्यागेन बाध्यमित्यस्य लक्ष्यमित्यर्थाश्रयणमित्यर्थः । अतोऽत्र स्ववाक्यस्थ हेतुश्चोक्तो भवतीति । ननु स्ववाक्यस्थकथनरूपान्तरङ्गमत्यासत्या, स्वाक्यैक देशमयडन्तपदवाच्यनिरतिशयानन्दयोगमतिपादकाद्यसूत्रयानन्तर्यमस्य सुत्रस्य कुतो ५ 1