पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भन्म शिका (अः नन् । ३७३ न स्यादिति चेत् – सत्यन् । आदिमध्यान्तग:हेतुरानशक्रमसङ्गतिविशेषाभिप्रायेण भेदव्यपदेशाख १ १-१८. एकावस्थायामिति । 'एतस्माद्विज्ञानमथादन्योऽन्तर आत्मे 'तेि बद्धं जीवं परामृश्य, अन्योऽन्तर अमेति, तस्वामेव दशायाभन्तरभश्चेनानन्दमयस्य भेदकीर्तना दित्यर्थः । स्यादिति जीवस्येति । स्यादित्यभिप्रेय जीवस्येत्युक्तमित्यर्थः । केचितु जीवस्येति प्रतीकग्रहणं तद्वाक्ये व्यस्यायत इति सूचनार्थमिति वदन्ति । अस्सिन्नस्य च ततोगं शास्ति १-१-२० अस्मिन्निति विषयसप्तमीति । अस्य जीवस्यास्मिन्नानन्दमये विषये आन्दयोगं शास्ति, आनन्दमयविषयकानुभवरूपानन्दयोगं शास्तोत्यर्थः । जीवस्या नन्दरूप आनन्दमयनुभवोऽस्तीति यावत् । एवं च, 'रसं होत्रायं लब्ध्न न्दी भवती ! तेि श्रतिवाक्यस्यायमर्थ --- रसं लव्ध्वा - रसस्वरूपमानन्दमयं लब्ध्वा अनुभूय, आनन्दी भवतेि-लाभरूपानन्दी भवतीति ! विषथसप्तमीत्येतदुपलक्षणम् । अस्मिन् परमात्मनि लब्धे सति अस्य जीवस्यानन्दयोगं 'रसं तेोबायं लब्ध्वानन्दी भवती । ित शास्र शास्त्रीत्यर्थाश्रयणेऽपि न दोष इति द्रष्टव्यम् । ननु जीवस्यां नन्दमयानुभवरूपानन्दशालित्वं कर्थ जीवानन्दमयोर्मेदं साधयेत् ? अभेदेऽपि तसंभवत्, परमात्मनेऽपि स्वानुभवसत्त्वादिति चेत् –उच्यते । आनन्दमयस्य जीवभिन्नत्वे आनन्दी भवतीति शाखेण शिष्यमाणानन्दमयोगो नोपपद्येवत, स्वस्य स्वयोगासंभवात्, सूत्रे तद्योगं शास्तीत्यत्र तच्छब्द आनन्दरूपानन्दमयपर इति न कोऽपि दोषः । आनन्दे ह्यानन्दयोगं घदतीति । रसं ह्येवार्थं लव्ध्वाऽऽनन्दी भवतीत्युतेरिति भावः । ननु, “एव मान्दमयः परं ब्रहेति निश्चिते सती'त्यादि भाuयस्यैवमवतारिकाथाम्, अस्मिन्नस्य च तद्योगं शास्तीति सूत्रार्थनिश्चयस्यानन्दभय.