पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिविरविता रमणीयचरणा रमणीयां योनिमापद्यन्ते । इति श्रुत्या कर्म न्यतावच्छेदकं शरारत्यू ग्रति शरीरिण आनन्दमयस्येति । ननु 'तस्माद्रा एलस्नदात्मन आकाशः संभूतः इत्यादिवाक्यपर्यालोचनायामेव वक्ष्यमाणाकशादीन् अन्नमयान्तान् प्रति आत्मत्वमवगग्य इति आनन्दमयाधिकरणे प्रतिपादितथा आनन्दमयस्यापि करचरणादिभच्छरीरकस्व मवगम्यत इति चेत्-पत्यं तत्रैवानन्दमयधिकरणे करचरणादिमच्छरीरकत्वमवगतम् । तथापि तस्, 'अन्योऽन्तर आत्मे 'ति ततोऽप्यन्तराणां केषाञ्चित् श्रवणेन सद्वारकत्व कथनादद्वारककरचरणादिमच्छरीरकत्वं कर्मजन्यमेवेति भाव । नन्वेतद्वाक्ययनु वादरूपस्य पुरोवादिवाक्यानुसारेौबार्थनिर्णयो भवतीति किमेतद्वाक्यविषयविचारेणे त्यत आह- य इति प्रसिद्रवन्निर्देशादिति । एतेन-रूपवत्यं तु ब्रह्माणोऽपि संभवति, सत्यस्य 'नीरूपशास्त्रविरोधित्वेऽपि माथामयस्य तदविरोधित्वात्, ब्रह्मणि च रूपस्य 'माया हैषा मया सृष्टा यन्मां पश्यसेि नारदे ' ति वचनानुसारेण मायामयस्यैवाङ्गी कारात् । न च तद्धोघकवचनानामप्रामाण्यप्रसङ्ग । मायाविदर्शितमायादृष्टानुवादवत् प्रामाण्योपतः । इह च 'हिरण्मयः पुरुषो दृश्यते , 'यन्मां पश्यसीति दृष्टवनुवादस्य स्पष्ट प्रतीतेरिति परेषां मतमपास्तं वेदितव्यम् ; एवंरूथस्य मानान्तराप्राप्तत्वेन श्रुत्येकसमधिगम्यल्लात् । ननु, * य एषोऽन्तरादित्थ ' इत्यत्रादित्थशब्दभिलप्यजीवाधारतथा प्रतिपन्नस्य कथमदित्यशब्दाभिलप्यजीवत्वरूपपूर्वपक्षोत्थिििरत्याशङ्कयाह-आदित्यशब्द इति । आदित्यशब्दात्, “दित्यदित्यादित्ये ि ,ि ' तस्येद' मित्यर्थे ण्यप्रत्यये, अलोपे, हलो यमां यमेि लोप । इति प्रथमयकारस्य लोपे च आदित्यशब्दो नेिष्पन्नः । अत आदित्यादिः आदित्यादिग्बिमध्ये वर्तितुमर्हतीति भावः । हृदा मनीषा चेति। भक्त्या धृत्या चेत्यर्थ ! इदं च, 'सर्वत्रप्रसिद्धोपदेशा ' दित्यत्र स्पष्टम् । “न संदृशे तिष्ठति रूपमस्ये ? त्यत्र रूपशब्देन विग्रहस्य निर्दिष्टत्वेऽपेि, 'न चक्षुषा पश्यति कश्चनैनम्, हृदा मनीषाभनसाभिक्लप्त ? इति वाक्ये, अस्पेति षष्ठयन्तेन निर्दिष्टस्य परमात्मस्वरूपस्यैव एनमिति । द्वितीयान्तनिर्दिष्टतया, तस्यैव मनसाभिक्लप्तत्वरूप मनोग्राद्यत्त्रै सिद्धयेदित्यस्वरसादाह - यदा पश्यः पश्यत इति । 'न ह्यारोपितं