पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अन्तरधिकरणम् १-१-७) ३७ः मया । हीनोपमाश्रयणायोगाचेति । ननु हीनोपमाया आलङ्कारिकैदपत्वेन परिगण नात् सा यज्यते चेत्, सिद्धान्तेऽध्यमङ्गलस्य कथ्यासशब्दस्य प्रथोगदश्लीलत्वं यत् । तथा अप्रसिद्धार्थत्वा निहतार्थत्वं च स्यादितेि दोषद्वयं सिद्धान्तेऽप्यस्तीति चेन्न अश्लीलत्वस्य सर्वपक्षसाधारणत्वात् । निहतार्थत्वं तु एतादृशजुगुप्सितार्थम्वीकारापेक्षय ज्याय इति तदेव युक्तमिति भाव । गानविशेषाविति । यद्यपि 'गतिषु सामा रन्ये ' ति सूोक्तरीत्या साझेो गीर्तिरूपत्वेन तदाश्रयभूताया ऋचो गानरूप-वं नास्ति---तथापि गानशब्देन स्तुतिहेतुत्वमुच्यते । स्तुतिश्च गुििनष्ठगुणाभिधानम् । तल ऋचां साक्षादेव हेतुत्वम्, साम्रां तु ऋगक्षराभिव्यक्तिद्वारेति विवेकः । परैम् अधिदैवतं ऋचः पृथिव्यन्तरिक्षद्युनश्चलादित्यगतशुभारूपत्वं, साझश्चाग्विाभ्याकाश चन्द्रादित्यगतनीलभारूपत्वम्, 'इयमेवगैग्निस्साम 'इत्यादिना अतिपन्नम् । तथाध्यात्म प्रणस्साम' इत्यादिना वाक्चक्षुश्श्रेोलक्षिगतशुझभारूपत्वमृच प्राणच्छायान्ममन:परःकृष्णरूपत्वं सान्नः प्रतिपन्नम् । एवंभूतभक्सामयोः गेध्णत्व रूपं पर्वत्वमुच्यते । गेtणशब्दो हि पूर्ववचनः । पर्वस्वेव छन्दोगानां गेटणशब्द प्रसिद्धे । ततश्च ऋक्सामात्मकगृथिव्यभ्यादीनां परमात्मशरीरत्या तत्कार्यतया च तत्पत्वमुच्यते । ततश्च यत एवायमुन्नाभा, ऋकूसामगेप्णश्च, तस्मादुदेष्ण इति वक्तव्ये उद्वीथ इत्युच्यते परोक्षेण परोक्षयित्वाद्देवानामित्यर्थो वर्णित: । तत्र गेण्णशब्दस्य पर्ववचनत्वादपि, गा स्तुतैौ इत्यतः, ‘गादाभ्यां चे'यैौणादिकव्युत्पत्थनु सारान् गेण्णशळढस्य गानार्थत्वमेवोचितम् | ऋामशब्दयोरपि प्रसिद्धार्थत्वमेव न तु पृथियग्न्यादिपरत्वमित्यभिप्रेत्य एवं व्याख्यातमिति द्रष्टव्यम् । अधिदैवतं देवतायामुपासनमिति । 'विभक्तयर्थे यदव्यथ । मिति समासे अधिदैवतमित्यस्य देवतायमित्येवार्थः, उपासनमित्येततु प्रकृभिप्रायेणेति द्रष्टव्यम् । अमुष्येन्थेन ध्छूतिगतं व्याख्थेयं पदम् । विद्याद्वितयमपेि सङ्कहीतमिति । 'सम्बन्धादे मन्यत्रापि ! इत्यधिकरणे :उीथे आदित्यमण्डलस्यपुरुषानुचिन्तनस्याक्षिभ्थपुरुषानुः