पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेविरचिता चिन्तनस्य च एकविद्यात्वस्थ परैरभ्युपेतस्य भाध्यकृत रिकरियमाणत्वात् ब४|- द्वयमित्युक्तौ नानुपपत्तिरिति द्रष्टव्यम् । चतुधसंशय इति । 'तदर्थमिह पाप्मशब्द ? इत्यारभ्येत्यर्थ । * सभ्य पाप्मभ्य उदित इति वाक्ये च संशथद्वश्रम् । अजायमानादित्यवर्णवाक्ययोश्च संशयद्वय मिति त्रिषु वाक्येषु संशयचतुष्टयं द्रष्टव्यम् । जन्मनिषेधश्च न कर्ममूलजन्मविषय इति। नन्वजत्वश्रुतेर्जन्मसामान्याभावविषयत्वं वदतः पूर्वपक्षिणः तस्याः श्रुतेः किं परमात्मा विषय इत्यांभप्राय:, उत जीव इति । नाद्यः, तस्यैवानभ्युपगमात् । न द्वितीय:– जीवस्य जन्ममात्रशून्यत्वाभावात् । तमादेतच्छूतिविचारस्य तदर्थचिन्ताकोटावन्वयोऽनुप पन्नः । विश्व सर्वपाप्मोदितत्वस्य सवैकर्माल्यन्ताभावरूपत्वे सिद्धे, तादृशे चात्मनि प्रतिपन्नस्य शरीरस्य * सम्भवाम्यात्ममाय41 ? इति प्रमाणानुसारेण कर्मातिरिक्तहेतुक्रत्वं सिध्यति ; ततश्चाजायमानत्वश्रुतीनां कर्मकृतशरीराभावपरत्वं सिध्यतीति तस्य; फलकोटिपर्यवसन्नस्याजत्वादिश्रुत्यर्थस्य प्रथमोपपादककोटै निवेशमभ्युपेत्य चतुर्धा संशयवर्णनमहृद्यमितेि चेन्न –. अजायमानत्वश्रुतेजाँवस्वरूपान्नादित्वपरत्वमिति पूर्व पक्षिणोऽभप्रायसम्भवात् । अत एवास्यापेि वाक्यस्य विचार्यत्वात् तदर्थचिन्ताकोौ नेिवेशो युध्यत इति न पूर्वोक्तदोष इति ध्येयम् ! भाष्ये कर्मसम्वन्धरहितस्य मोक्षस्येति । अत्र कर्मसम्बन्धशब्दः कर्मफलभूतमियाप्रियसम्बन्धपरे द्रष्टव्यः । 'न हं वै सशरीरस्य सतः प्रियायियोः ! इत्युदाहरिष्यमाणश्रुत्यर्थानुगुण्यात् । अशरीर तया प्राप्यत्वेनोच्यत इत्यर्थ इति । शरीराहिल्यरूपकारणेन प्रसाध्य इत्यर्थः । ज्ञानशक्तयादिकं लोककामेशत्वादिकं चेति । * ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ट देवकामानां चे ',ि 'ये चैतस्मादर्वाञ्चो लोकास्तेषां चेटे मनुष्यकामानां चे ! ति वाक्यप्रतिपतं सर्वलोककामेशत्वं तदाक्षिप्त ज्ञानशक्तयादिकं चेत्यर्थः । जीवेप्वसम्भवन्नयं धर्म इति। अनेन सर्वपापेदितत्वरूपं ब्रह्मलिङ्गं सशरी रत्क्रुपजीवलिङ्गापेक्षया चरमश्रुतमध्यनन्यथासिद्धत्वात् बलमितेि न्याय उपन्यस्तो भवति । अत्र सर्वपापेोदितत्वस्य 'उदेति वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । इति सर्वपापोदितत्वलक्षणफलरूपतात्पर्यलिङ्गोपेतत्वात् अतादृशात् सशरीरत्वरूपजीव लिङ्गादाधिक्यं द्रष्टयम् । वाक्यकारवच इति । ननु, “न जरा न मृत्यु