पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ श्रीरङ्गरामानुजमुनिधिरविता तत्पूर्वकं स्वरुपेोपधिकमित्यत्र तत्पूर्धकमित्येतत् हेतुगर्भविशेषणगेित्यभिप्रय रात्मापहतपाप्मा ! इत्यपहतपाप्मत्वमेव सर्वभूतान्तरात्मत्वपूर्वकं निर्दिष्टम्, न त्वपठ्ठत पाप्ममपूर्वकं सर्वभूतान्तरात्मत्वम्--तथापि अपहतपाप्त्व सहपठितमित्यत तात्पर्यम् । ननु परभाप्ये, ' ये चानुप्मात्पशवो लोकास्तेषां चेष्ट देवकामानांचे 'ति आदित्यान्त बैर्तिनः परिच्छिनैश्वर्यश्रवणे * ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्ट मनुष्यकामानां च इत्यक्ष्यन्तर्वर्तिनश्च परिच्छिनैश्वथैश्रवण पूर्वपक्षहेतुतया पैसाशङ्कय परिहृतम् । तद्भगवता भाप्यकृतां किमिति नान्तमित्याशङ्कव तत् मुनिरसलया नोपन्यस्तमित्यभि प्रयन्नाह – अत एवेति । निरुपाधिकसत्यसङ्कल्पत्वादेवेत्यर्थः । नन्वादित्यपुरुष केषाञ्चिदीष्ट, अक्षिपुरुषः कषञ्चिदिति निर्देशभेदादैश्वर्वमर्थादसिद्धिरित्याशङ्कचाह तदवच्छेद इति । ऐच्छतयान्यथासिद्ध इति । ऊध्र्वलोकदेवकामेशितृत्वेच्छाया मूश्लोकदेवकामेशितृत्योपासनं कर्तव्यतया चोद्यते । नैतात लोकान्तरकामान्तरे शितृत्वं परिसंख्याथत इति भावः । सत्वमिति । सत्वं लधु काश्कमिष्टमुपष्टम्भकं चलं च ज गुरु वरणकमेव त: प्रदीपवचार्थतो वृतिः ।। इति क्षेोकस्यायमर्थः – सत्त्वं गुणः लघु – वस्तुन उद्मनहेतुर्धमों लाघवं गौरव प्रतिद्वन्द्वी धर्मः, येन ह्यश्रूश्चैज्वलनं वायोस्तिर्यग्गमनम्-प्रकाशकं चेष्टम् । सांख्या चारिति शेषः । (जस्तु चलम् । गुष्यद्रव्यं चलथति : प्रवर्तकम्। उपष्टम्भकम्। सत्व स्येति शेषः! सत्वं हि स्वयमयित्वात् स्वकार्ये प्रत्यक्सीदति, तद्रजसा उपष्टभ्यते-प्रवृ त्युन्मुखतया क्रियते। ततश्च रजसोपष्टम्भातू न्न प्रवृतौ, गुरुणा आवृण्वता च तमसा प्रतिबन्धात् कचिदेव प्रवृत्तिर्न सर्वत् । एवं परस्परविरुद्धकार्याणामपि सत्वरजस्त मसामेकप्रयोजने प्रवृत्तिरुपपद्यते । यथा चतैिलानलानां परस्परविरुद्धानामपि प्रकाश लक्षणकार्थकरत्वम्, तथेति । ततश्च परस्परविरोधिस्वभावतया ज्ञानावरकतया च हेतुत्वं प्रतीयत इति भाव । केचित्तु – 'प्रीत्यश्रीतिविषादात्मका गुणाः प्रकाश प्रवृत्तिनियमार्था ' इति सत्वरजस्तमसां सुखदुःखमोहात्मकत्वप्रतिपादकपूर्धश्लोकसहित स्य श्लोकस्य हेयतासूतकत्वमित्याहु