पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिका [अन्तरत्रिकरणम् १-१-७) तञ्च जानात्येवेति । निरतिशयानन्दम्बुभ्यं सवैज्ञत्वाज्जानात्येवेत्य अलिङ्गवति । अप्रतक्र्येत्यर्थः । स्वभावसिद्धिरिति । स्वप्रकाशेत्यर्थ । इन्द्रिथाकारा - नयनगोलकादियुक्ता । अङ्गप्रत्यङ्गव्यञ्जनवती - हस्त पादनदवयवपुंस्त्वादिव्यञ्जकश्मश्रवादिमतीत्यर्थः । मोहाद्यगृन्धमभिप्रयन्ना हेति । इयं च पदावतारिका, पूर्वोक्ता तु वाक्यावतारकति भेदः । जीवानुप्रवेशेष्विति । आत्रेशावतारभूतेषु परशुरामदिष्वित्यर्थः । प्रधान व्यावृत्त्यर्थ इतेि । ब्रह्माशब्दस्य प्रधानादिसाधारण्थात् ब्रह्मशब्दसमानाधिकृत परशव्दः प्रधानव्यावृत्यर्थ इत्यर्थः । परत्रह्मशब्द इतिं । परब्रह्मशब्दानुः प्रविष्टः प२३शब्द इत्यर्थः । नारायणशब्दो घटक इति । सामान्यविशेषयोरेक विषयत्वघटक इत्यर्थः । ननु प्रकृतहेयदेसम्बन्धे प्रतिषिध्य कल्याणरूपं बदतीत्य स्यैव मकृतोपयुक्ततया हेयगुणान् प्रतिषिध्य कल्याणगुणान् वदतीत्युक्तिः प्रकृतानुप युतेत्याशङ्कयाह –गुणविभागकथनमेिति । वादिविवादशमनार्थमितेि । गुण सामान्यनिषेध इति वादिविवादशान्तय इत्यर्थः । ननु तमःपारवर्तित्वात् कथम प्राकृतत्वसिद्धिरित्यत्राह--. अतिसूक्ष्मप्रकृतिहति । अस्तातिप्रत्ययस्येति । यद्यपि, दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिरिति अस्ताति प्रत्ययस्य प्रथमान्तादपि त्रिधानमस्ति - तथापि प्रतिपादकानविकार्थतया वैथक्ष्यै स्यादिति भावः । आदित्यवर्णतोतेथेति । न च स्वप्रकाशत्त्रं तदर्थं इति वाच्यम्; तत्र तस्य शब्दस्यास्वरसत्वादिति भावः । संस्थानाब्दश्च विवृणो तीति । देवमनुष्यादिसंस्थानशब्देनेति भावः । स्वाभाविक इत्युक्तमिति । अकर्मोपाधिक इत्यर्थः । भेदव्यपदेशाश्चान्य: १-१-२२. ‘शरिरसम्वन्घावच्छिन्नैश्वर्येति । शरीरसम्बन्धावच्छिन्नैश्वर्यस्य च श्रव. णेन कर्मवश्यत्वस्य सिद्धत्वादित्यर्थः । श्रुत्यन्तैरैकार्थेति । 'स न साधुना कर्मणा। भूयान्नेो एवासाधुना कनीयान् । , ' न कर्मणा वघेते नो कंनीयान् ' इत्यादि श्रुत्यतैकथ्र्य िवविक्षतम्। हेतुतः फलतो द्रव्यतथेति । मगवतो िह विग्र