पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( आकाशाधिकरणम १-१.८) विशेषप्रतीतेराकाश इतेि निश्चीयः इति भा-अम्प न्नम्, विशेश्प्रतीतेि निश्चयोरभेदेन हेतुहेतुमद्भवासम्भवादित्याशक्याह - एतद्वाक्यविशेो शेषः । नानार्थसाधारणरूद्विशक्तेरिति । यत्र नानारूढसमावेशः, तत्र रूढीनां परस्पकलहे योगस्य लब्धात्मकत्वादिति भावः । इदश्च जगद्वाचित्वादित्यधिकरणे स्पष्टयिष्यते । अभूदितस्य हेतुतया विक्षितत्वादिति पाप्मभ्य अदितः ? इति पूर्वाधिकरणविषयवाक्ये सबैथप्मोदितत्वस्व माना न्तरप्राप्तत्वेन उपदेशत्वमेव युज्यते, न तु लिङ्गत्वम्, मानान्तरमाप्तसायसम्ब न्धत्वाभावात् । न च तद्धर्मोपदेशादिति हेतुत्वोपन्यासबछादेव मानान्तरा प्रसिद्धस्यापि व्याप्तिराष्ट्रक्षेप्तुं शक्या, यथा – “ चतुगृहीतान्याज्यानि भवन्ति; न ह्मलानुयाजा इज्यन्ते ) इत्यत्र अनुयाजाभावस्य चतुगृहीताभावव्यापेः पूर्वप्रसिद्धत्वेऽपि द्दिशब्दश्रुतिसमर्पितहेतुत्वबलात् व्याप्तिपरिकल्पनं दृष्टमिति वाच्यम्, – श्रुतौ तथा सम्भवेऽपि न्यायनिबन्धनात्मकेऽस्मिन् शाझे लिङ्गिसम्बन्धित्वेन प्रमाणान्तरेपलव्धमेव लिङ्गतयोपन्यासार्हमिति । वस्तुतस्तु * अपहतपाप्मा दिथ्यो देव एक नारायण: इति अपहतपाप्मत्वस्यपि वाक्यान्तरे ब्रह्मलिङ्गत्वेनावगमात् अन्तस्तलिङ्गो पंदेशादिति सूत्रणेऽपि न दोषः । तथापि स्थितस्य गतिश्चिन्तनीयेतेि तथोक्तमिति द्रष्टव्यम् । निमित्तान्तराश्रवणादिति । इदमुपलक्षणम् – “ आकाशादेव समुत्पद्यन्त ? इतेि अवधारणश्रवणादित्यपि द्रष्टव्यम् । वाक्यान्तरेकाध्याचेतेि । पादानैक्यप्रतिपादकवाक्यान्तरैकाथ्र्यादिति भावः। खरूपवभूितत्वादिति । आनन्द स्वरुपबहिर्भूतत्वादित्यर्थः । स्वयमा(मना?)नन्दत्वादिति यावत् । सकलपुरुषार्थपदं साक्षात्पदाध्याहारेण षष्ठीतत्पुरुषतथा व्याचष्ट सकलानां जीवानामिति । निषादस्थ पत्यधिकरणन्यायेन कर्मधारयस्याभ्यर्हितत्वमभिमत्य , हेयस्येत्यनेनैव प्रतिपिपादयिषेित मोक्षविरोषेित्वस्य सिद्धत्वात् सकलपुरुषार्थविरोधिन इत्येतत् तदितरपुरुषार्थत्रय विरोवेित्यपरतया व्याचष्टे - यद्वा मोक्षेति । निषिद्धविषयभावण्यजननेनार्थकामरूप