पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता पुरुषार्थविरोधिन्वाभावादन्यथा याचष्ट-- सर्वविधसुखस्य मोक्षेऽन्नभावादिति । सकलपुरुषार्थशब्दस्यौपचारिकत्वादन्यथा व्याचष्ट - यद्वा कारणावस्थायामिति । प्रकाशकत्वाद्, आकाशाते, आकाशयतीति त्रीण्यपि व्याख्येयपदानि । अकाशाते, आकाश्यतीत्येमद्भाध्यं प्रवृत्तिनिमित्तान्तरकथनपरतया व्याख्याय प्रका शकत्वादिति भाप्यविवरण या याचष्ट-यद्वा प्रकाशकत्वादिति णिजन्तत्वेनेतेि। मैं प्रकाशमानत्वं वा, स्वस्मैश्तरकाशकत्वं वा अन्यत माकाशशब्दप्रतिपाद्यमिति प्रथमपक्षः । द्वितीये तु यन्तादण्यन्ताच्चाङ्पूर्वात् काशलेः, सर्धधातुभ्यो ऽज्वक्तव्य इत्युष्टऽच्प्रत्यये तन्त्रावृत्येकशेषाणामन्यतमेन रुपसिद्धिरेिति भावः । रूट्यपरित्यागेनेतेि –यद्यपि – “ विद्यासु जीवोक्तिः निरुक्तयादेः पराश्रया । तलिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ? ति जीवमुख्य प्राणलिङ्गादितेि सूत्रेोक्तन्यायेन अन्यथासिद्धलिङ्गस्थले आकाशादिशब्दस्य तच्छरीरकपरमात्मार्थकत्वाश्रयणेऽपि अस्मिन् विषयवाक्ये' भूताकाशानन्यथासिद्ध लिङ्गानुपलम्भेन तदर्थकत्वाश्रयामन्याध्यम् । किञ्च भूताकाशशरीरकात् ब्रह्माण सकलभूतोत्त्य भावेन, * सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्त । इत्यपि नोपपद्यते - । तथाऽपि – मार्गान्तरसम्भावनापदर्शनमालमितेि द्रष्टव्यम् । अनुवदिष्यमाणत्वाच्चेति । “सत प्रसिद्धेोपदेशादित्यधिकरणे आकाशात्मपद व्याख्यानावसरे, “ आकाशस्यात्मभूत इतेि । आकाशात्मा । स्वयं च प्रकाशते, अन्यांश्च प्रकाशयतीति वा आकाशात्मे'ति वक्ष्यमाणत्वादिति भावः । वेिलम्चद्वयञ् स्वादुपेक्षितमिति । आकाशब्देन तत्कारणाव्यकृतलक्षणायामेको विलम्बः, तेना व्याकृतशरीरकपरमाननो लक्षणायाभन्यो वेिलम्ब इति वेिलम्बद्वयक्त्वमिति भावः । विशेषसमर्पणक्षमेछापीति छेदः । ननु अनुवादसारूप्यमात्रम्, *उपरि हि देवेभ्य ”, “एको ह वै नारायण । इत्यादिवाक्यसाधारणम्, अतद्वैषम्यममोजकम्। अयोग्यार्थत्वं परमवशिष्यते। तदपि सम्भवति, अचेतनस्य चेतनमिश्रसकलजगत्कारणत्वासम्भववत् परमात्मनोऽप्य परेणामिनश्चेतनस्याचेतनमिश्रचेतनोपादानत्वासम्भवात् । “न विलक्षणत्वात् ? इति न्यायेन परिहारस्योभयत्र समत्वाच । श्रत्येकसमधिगम्ये वस्तुनि यथाश्रति