पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिश्यत्वात् , * सन्मूला :' इयादिना सर्वेषां चेनाचेतनानां तदाधेयविशेषत्वेन तच्छरीरत्वप्रतिपादनात् ब्रह्मकारणवादे त्रिशेषणद्वारा परिणाभवन् आकाश 1] श्रेसनरूपविशेषणद्वारा भूताकाशेऽपि सम्भवान् , इतरासम्भावितसकलजगत्कारण. त्वन्याधीनसावैश्यादीनां कचिदिप चेतनान्रे अष्टचरणां कश्चित् नारायण शब्दिते चेतनविशेषे श्रुतिवशादभ्युपगमवत् भूताकाशेऽप्यचेतनान्तराष्टसकल जगत्कारणत्वाभ्युपगमे बाधकाभावादिति चेन्न - अचेतनस्य चेतनदारीरत्वसम्भवेना चेतनद्वारा चेतनस्य परिणामोपपत्या उपादानत्वसम्भवेऽपि चेतनस्याचेतनशरीरवा सम्भवेन चेतनद्वारा ईक्षणादेरचेतने उपपादयितुमशक्यतया अचेतनस्य, ‘आकाशादेव समुत्पद्यन्त' इति प्रतिपादितस्याभिन्ननिमित्तोपादानत्वस्यासम्भवेनायोग्यत्वादिति भावः। उपक्रमवशादन्यपरत्वं स्फुटमिति । गतिशब्दस्य प्राप्थवचनत्वेना पुरुषार्थस्याचेतनस्य प्राप्यवासम्भवेन चेतनपरत्वं स्फुटमिति भावः । केचिचु स्वर्गादीनामचेतनानां , सामादिगतिस्वस्य प्रगुपन्यस्ततया गतित्वस्य चेतनैकान्तत्वा भावं मन्यमानाः, “अस्य लोकस्य का गतिः ? इति सर्वलोकगतेरेव पृष्टतया सर्वलोकगतित्वरूपलिङ्गस्य प्रक्रमस्यतया आकाशश्रत्यपेक्षया प्राबल्यमिति भाव इति वदन्ति । ननु “ अस्य लोकस्य का' गति ? रिति पृथिवीलोकविषयत्वे प्रतीयमाने कथमस्य सकारणफ्झरूपत्वम्, येनोपक्रम एव ब्रह्मपरः स्यादिति चेन्न

  • वथो होढ़ीथे कुशला बभूवुशिलकशालावत्यथैकितायनो दाल्भ्यः प्रवाहणो

जैविित। ते होचुरुङ्गीथे बै कुशला स्म: ; हन्तोोथे कथां चदाम ! इति दाल्भ्य शालावत्यजैवलिभिरुपक्षिप्तायां कथायां सामगतिपरम्पराविश्रान्तिभूमित्वेन दारभ्ये नोपक्षिप्त स्वर्गलोकं ज्योतिश्चक्रलत्वेन बम्भ्रम्यमाणतया अप्रतिष्ठितत्वेन, “अप्रतिधितं वै विल ते दाख्-भ्य साम ? इति दूषयित्वा सामगतिपरम्पराविश्रान्तिभूमित्वेन निश्चलं पृथिवीलोकमुपक्षिप्तवतः, “अन्तवद्वै किल ते शालाबस्य साम ? इति अन्तवत्य पृथिव्या: सामगतिविश्रान्तिभूमित्वे साम्नोऽन्वत्वं स्यादिति जैवलेिना दूषितस्वपक्षतया शिष्यभावं प्राप्तस्य शालावत्यस्य जैवलिं प्रति प्रश्नोऽयम्। अत्र हि मधुशलावायस्थाय माशयः-मदुपक्षिप्त पृथिवीलोकमन्तवत्वेन दूषितवत जैवलिनाऽनन्तं वस्तु प्रतिपि