पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुज मुनिविरविता पादयिषितम्, तस्य चानन्त्यं सकलजगत्कारणत्व एव सिद्धचति। अतस् जगत्कारणमेव प्रष्टच्यमिति । ततश्च तदभिप्रायेव, अम्य होकस्थ का गतिरिति पप्रच्छेति क् मुचितम् । ततश्चोपक्रम एव सकारणत्वस्य ब्रह्मलिङ्गस्य प्रतिपादनात् सर्वविषयत्वं सिद्धम् । न च लिङ्गात् श्रुतिवाथः पूतन्ते कापि नोक्त इति वाच्यम् , “हस्तेनाबद्यति, सुत्रेणाव,ि स्वधितिनावद्यती ? स्यादै हस्तत्रुक्स्वतिीनामवानसामान्यसाधनत्व श्रवणेऽपि हृतादिसामरूपानन्यश्रसिद्धलिङ्गबलेन सोचसहिष्णूनाभवद्यतिश्रुतीनां पुरोडाशादिकठिनद्रव्याज्यदिद्रवद्रव्यमांसावदानविषयतया सङ्कोरूपबाधस्याङ्गीकृत विान्। “कृष्णले श्रपयेत्’ इत्यत्र कृष्णलेषु विक्लेदनफलकव्यापारासम्भवेन अधिश्रयण दीनमुष्णीकरणसामथ्दर्शनेन मुख्यार्थबाधेन उष्धीकरणलक्षणा समाश्रिता । लोकेऽ,ि * अधिीते १, 'गङ्गायां घोषः इत्यादौ अध्येतृत्वकोषाधिकरणत्वरूप लिङ्गेनाप्तिगङ्गापदश्रत्योः बाध आश्रितः । तस्मादनन्यथासेिद्धपतिपिपादयिषितसकल कारणत्वानन्तत्वपरायणत्वादिलिङ्गविरोधे अभ्यताया अपि श्रुतेर्वाधो युक्त एव । न चैषां धर्माणां प्रतिषिादयिषितत्वे किं मानमिति वाच्यम् – परपक्षमतवत्वेन दूषितवती जैवलेरनन्तत्वे तात्पर्यस्यावश्यम्भावात् तदुपपादकावेन जगत्कारणत्व दिष्वपि तात्पर्येकल्पनयाश्यभावादिति । इति आकाशाधिकरणम् । प्राणाधिकरणम् (९) प्राणमेवाभिसंविरुशन्तीति । प्राणे लीयन्त इत्यर्थः । प्राणमभ्युन्निहते प्राणादुद्रच्छन्तीत्यर्थः । प्रस्तावमन्यत्ता । प्रस्तावभक्तिमनुगतेत्यर्थः। आत्मसत्ता न लभ्येतेत्यर्थ इति-अन्धत्वबधिरत्वादौ हि सति आत्मसत्ता लभ्येतापि । मूर्धपाते तु आत्मसत्तालाभोऽपि नास्तीति फलितार्थकथनमिदम् । न तु शब्दार्थकथनं शब्दस्य अतदर्थकत्वात्; यथाश्रुते अन्पपत्यभावाच । न च देवतापरिज्ञानमन्तरेण प्रता