पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता भुवन ? मित्न “बहुलमरणात् भाषाविष्यत्रभप्यरती । तेि वैयाकरणोत्तेरदोषः । रूढिशाक्त्या कुलालादिव्यावृत्तििित । यद्यपि योगोऽतिप्रसक्तः - तथाि स्ट्वा तन्निरास इति भावः । यद्यपि रुढ्यन्भ्भुपगमेऽपि अखिलशब्देनैव कुलालादि व्यावृतिसिद्धिः ; तस्यालिकाहेतुत्वाभावात् ! किञ्च लीलापदेनापि व्यावृति सिद्धि । प्रयोज्यरूपधटगतजन्मादिव्यापारस्य कुलाललीलात्वाभावात्-तथापि इतरपद निरपेक्षस्यापि केवलभुवनशब्दस्य कुलालादिव्यावर्तकत्वसिद्धिरित्यभिपेत्य तथोक्तमिति द्रष्टव्यम् । अण्डजातानीति । अण्डान्ततीनि भुवनानि विवक्षितानीत्यर्थ: ; न त्वण्डसमूहाः इतेि । भुवनशब्दस्याण्डवाचित्वाप्रसिद्धेः । किञ्च ब्रह्मणोऽण्डोत्पाद. कत्वगन्धाभावेन तश्यावृत्यथै साकल्यस्याप्यविवक्षणीयस्वापातात् । केचित्तु अण्ड जातानि अण्डसमूह अपीत्यर्थः । तेषामपि विपुलतस्कार्यविशेषरूपत्वेन भुवन'- शब्दवाच्यत्वसम्भवात् । न चैवं ब्रह्मणोऽuडनुत्पादकत्वेन तत एव तद्यावृत्ति सिद्धिरिति वाच्यम् - अखिलपदभावे भूलोकादिलक्षणयत्किञ्चिद्रवन्जनकत्वस्य चतुर्मुखादावपि सम्भवेन तद्यावृत्यर्थत्वेन अखिलदस्यार्थवत्त्वात् । निषेध्य शात् शुभत्वाशुभत्वे इतेि । ननु यद्यत्र भुवनवैकल्यस्य निषेध्यस्याशुभत्वात् तन्निषेधस्य शुभत्वम्, तर्हि अखिलहेयमत्यनीकेश्यल अखिलशब्दस्य भगवच्छरणागतिवाक्यो पक्रभगतस्य हेयवैकल्यनिषेधवाचिनः शुभत्वं न स्वात्, निषेध्यस्य हेयवैकल्यस्य शुभत्वादिति चेन्न-तत्रापि अखिलहेधप्रत्यनीकेत्यत्र निवर्तकवाचिप्रत्यनीकशब्देन निवृतिक्रियाव्यापाराविषयत्वं हेयगतं हेि निषिध्यते ; हेयगतं च निवृतिक्रिया व्यापाराविध्यत्वमशुभमेवेति तन्निषेधस्यापि शुभत्वात् । चिदंचिद्वेदोऽप्यभिप्रेत इति। अखिलंशब्स्यं सर्वशब्दपर्धायतया सर्वत्वस्य बहुष्वेव' वृतेः, “ पृथक्त्व निवेशात् संख्या कर्मभेदः स्यात् ? (पूर्वमी- २-२-२१) इति न्यायेन बहुत्वस्य भेदगर्भतया भुवनानां भेदः :सिद्धो भवति । : भुवनशब्दश्चिदचित्संवलनात्मकविपुल तरकार्यविशेषवाचीति विदचिद्वेदश्च सिद्धो भवति । न च सर्वशब्दस्य बहुत्व सापेक्षरंभसंप्रतिपन्नमिति वाच्यम्; “ विश्वजित् सर्वपृष्टः ) इत्यन्न: सर्वपृष्ठशब्दस्य 1. अयं ग. पाठः । अन्यत्र ः भुवनमिति:स्मृणात् इति , ... 2. केवल इति क. 6. सप्रयोजनत्वात् ख. 7. ' हि' घ