पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (-योतिर'धकरण !-१-१०) ! न् उच्यत इत्य इति । छिष्टा स्पष्टति –स्त्रे महेिम्नि प्रतिष्ठित इतिवत् अन्याधारकत्वकथनस्य कृिष्टत्वादिति भावः । न हि हृदयाकाशो देिव उपरितनेषु लोकष्विति । येन हृदयाकाशस्थितस्य, विश्वतः पृष्ठेष्विति श्रुतिप्रतिपाचलं स्यादिति भाव । तद्विषये तद्वाक्यमिति चेदिति। ततश्च वाक्यद्वयस्यापि भिन्नविषश्रत्वमस्त्विति भावः । दिवीत्यस्य द्योतमानात्मस्वरूपपरत्वे सतप्यस्वारस्सात् वाचस्पतिना ध्यास्यन्तिरं कृतम् । तदनूद्य दूषयति जाग्रत्स्वप्सुषुप्त्यवस्थास्खिति । त्रेधा विभक्तकार्या काशग्रदेशविशेषाखयः पादा इतेि । * योऽयं वह्निर्धा पुरुषादाकाशः, अयं वाव स व सोऽयमन्तर्हदय आकाश'इति श्रुतेकक्षाकाश शरीरान्तर्वत्र्याकाशहृदयाकाशभेदेन त्रेधाविभक्कार्याकाशभदेशविशेषाः त्रयः पाद। इत्यर्थः । ननु “पद्यते ज्ञायते एभिस्तुरीय ?) मिति विश्वतंजसप्राज्ञाम्य: पादाः । एते यस् तत् त्रिपात् । तुरीयं तद्विश्रतैजसमाज्ञस्वल्पपादद्वारा बाह्याकाशशरीराकाश हृदयाकाशेष्ववस्थितम् इति मन्त्रस्यार्थे वर्णित । ततश्च त्रेधाविभक्तकार्याकाशवर्तिनां विश्वाँदीनामेव पादत्वे वक्तव्ये कथं कार्याकाशप्रदेशविशेषाणां पादत्वमुच्यत इति चेत् । अत्र केचित् – आधुनिकेन कल्पतरुकरेण तथोक्तरवेऽपि वाचस्पत्ये तथा अप्रतीतेरनुवादं न दोषायेति वदन्ति । अन्ये तु त्रेधा विभक्तः कार्याकाशप्रदेशविशेष आधारविशेषो येषां त इति कार्याकाशप्रदेशशब्देनापि विश्वादथ एवोक्ता इति वदन्ति । मुक्ताप्यदेशस्य नाकाब्देनोक्तत्वादिति । आत्मस्वल्पमात्रे नाकशब्दः प्रयोगाभावेन स्थानविशेषवाचित्वं स्पष्टमिति भावः । निवासशब्दादिति । “क्षि निवासगत्यो: ; इति धातोः तैौदादिकात् शतरि छान्दसे गुणे निप्पन्नत्वात् क्षरान्त मित्यस्य तदर्थलाभः । व्यतिरेकनिर्देशादितिं । सप्तम्य, सप्तम्यन्तविहितास्तति प्रत्ययेन वेत्यर्थः । लिङ्गं प्रकरणञ्च दुर्बलमिति चेदिति । यद्यपि आकाशरतल्लङ्गादित्यादै अभ्यस्ताकाशश्रुत्यपेक्षया लिङ्गप्राबल्यमुक्तम्, तथाऽपि तेदं द्युसम्बन्धित्वं तादृशंमनन्यथा यू