पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९५ चेतोऽपणनिगमात्तथा हेि दर्शनम् १-१-१६ “गायत्री वा इदं सर्वं भूतं यदिदं किञ्च, वाग्दै स; गायत्री वाग्वा इदं सर्व भूतं गायति च खायते च । या वै सा गायत्री इयं वाव सा ये पृथिवी, अस्यां हीदं सर्वं भूतं प्रतिष्ठितनेतामेव नतिशीयते । या वै सा पृश्रिी इयं वाव सा यदिद मस्मन् पुरुषे शरीरम्, अस्मिन् हीमे प्राणाः प्रतिष्ठिाः एतदेव नातिशीयन्ते । यद्वै तपुरुषे हृदयम् । अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नतिशीयन्ते । सैषा लुष्पदा षधिा गायत्री । तदेतदृचाभ्यनूक्तम्, 'तावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादोऽस्य सर्वा भूतानि त्रिपादयामृतं दिवीति । यद्वै सट्टहेति इदं वा तत् योऽयं बहेिर्धा पुरुषादाकाशा ! यो वै बहिर्वा पुरुषादाकाशः, अयं वाव स योऽयमन्तःपुरुष आकाशः, यो वै सोऽन्तःपुरुष आकाशः, अयं वाव स योऽय मन्तहँदय आकाशः । तदेतत् पूर्णमप्रवर्ति । पूर्णामप्रवर्तिनई श्रियं लभते, य एवं वेद' । अनन्तरम्, * तस्य ह वा एतस्य हृदयस्य पञ्च देवसुष्य ? इत्यादिना ,

  • य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेदे 'त्यन्तेन द्रोपासन्

विधानानन्तरं श्रयते -- * अथ यदतः परो दिवो ज्योतिदींप्यते विश्वः पृष्ठषु सर्वतः पृष्ठेषु अनुत्तमेषु उत्तमेषु लोकेषु, इदं वा तत् यदिदमसित् अन्तः पुरुझे ज्योतिः। तस्यैषा दृष्टिः यत्रैतदस्मिन् शरीरे संस्पनोणिमानं विजातेि । तस्यैष श्रुति यत्रैतत्कर्णावपिगृह्य निन्दमिव नदथुरिवग्नेरिव ज्वलत उपश्रृणोतेि ! तदेतत् दृष्टं च श्रुतं चेत्युपासीत । चक्षुष्यश्श्रुतो भवति य एवं वेद य एवं वेद "इति श्रुतिक्रमः। उत्तरवाक्य इति । “अथ यदतः परो दिवो ज्योतिर्दीप्यत” इति वाक्थेऽपि द्युसम्बिन्धत्वेन दृष्टिशेिषणीभूतब्रह्मण एव प्रत्यभिज्ञोपपद्यत इति भावः । अश्रुतं हेतुमिति । तावानस्येति मन्त्रप्रतिपद्यसर्वभूतचरणवस्येव ब्राह्मणोक्तस्य सर्वभूत बागमकत्वस्य पूर्वसूछे अश्रुत्वादिति भाव । स्ववाक्यस्थहेतुविवक्षा न्याय्पेनि चेदिति । भन्लवक्तहेतुस्तु न गायलोवाक्योक्तः । अतो 'गायत्री वा इदं सर्व !) िित गायत्रीस्वरूपनिर्देशकब्राह्मणवाक्योक्तभूतादिादव्यपदेशविवक्षा आवश्य कीति . भावः । कचिदुक्तस्य हि अन्यत्रेति । ध्योतिव्यवर्तनायोक्तस्य सर्वभूत