पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरणत्वस्य, प्रसिद्धगायतीनिरासेऽपि तभ्यैव हेतुतय छन्दोऽभिधानादिनि सूत्र खण्डाभिप्रेतत्वमुचितम् । तथा पूर्वसूत्रानुक्तस्य ब्राह्मणोक्तसर्वभूताश्चात्श्व स्य भूतदि. पादव्यपदेशोपपतेश्चेत्यनेन कण्ठतः प्रतिपादनं द्युतिम्; न तु उोतिश्चरणाभिधान। दिति सूत्रोक्तसर्वभूतचरणत्वस्यैव भूषिादव्यपदेशोपपत्तेश्चैमिति सूत्रेण कण्ठ प्रतिपादनमुचिनम् । पूर्वत्रकण्ठोक्तस्य पुनरुत्तरसूत्रे कण्ठोकेरनुचितत्वादिति भावः । सा चेत् सिध्यतीति। अनुक्तस्योक्तिः सिध्यति वेदित्यर्थः । चेतोर्पणनिशामग्व्दी विवृतािित । एवं हि वदता, त्रेतोधनिगदादिमूलपाठो नास्मसम्प्रदाथसिद्ध इति चितम् । न च निगमशब्दस्य गोचरादिसूत्रेण करणाधिकरणयोः संज्ञायां धान्ततया निपातितत्वान्, तस्य च करणार्थत्वे वेदे रूढत्वादविरणार्थत्वे च, ‘स्थानीय निगम ने स्थानीये रूढत्वात् कथे िनगमशब्दस्य उपदेशार्थकत्वम् ; व्यर्थस्वान्निपातनस्य स्रढेयोंगापहारादिति वाच्यम्-रूढ्यर्थत्वस्यात्र नाधितत्वेन योगार्थोपस्थितेः सम्भवात् । “ग्रहवृनिश्चिगमश्चेति गमेरकर्तरि कारके भावे च अपो विहितत्वेन भावसघन प्रत्ययान्तनिगमशब्दस्य उपदेशार्थकत्वसम्भवात्। । चतुष्पान्क्लक्षणमिति । चतुष्पात्वत्पमित्यर्थः । य एवं वेदेति श्रवणादितेि । ततश्च पूर्णस्वाप्रवर्तित्वयो रेवानुसन्धेयत्वं फलत्वं चेत्यर्थः । प्रकरणे तस्य फलान्तराविधानाचेति । चतुप्पात्शेोपदेशस्य उपासनव्यतिरिक्तफलाभावादित्यर्थः । चतुष्पाद्रह्मण उपासनं विधीयत इति । ननु पूर्णत्वचतुष्पात्योर्विरु द्धत्वात् कथं तयोरेकवेिद्यासमावेशः ! अत एव “सम्भृतिद्युत्थाप्यपि चातः । इत्यधिकरणे द्युव्याप्तत्वादीनामल्पायनविद्याखु न समावेश इत्युक्तमिति चेत् सत्यम् – चतुप्पात्वावच्छिन्ने जक्षणि पूर्णत्वासम्भवेऽपि तदुपलक्षितस्वरूपे तत्सम्भ वान् । अत एवाल्पायतनविद्यास्वपि स्वरूपतोऽन्तत्वमुपसंहर्तव्यमित्युक्तमितेि भाष्ये चतुष्पदा च गायत्रीी क्षचित् दृश्यत इति । न च-सर्व गायत्रीप्रसिद्धं रूपं िवहाय काचित्केन रूपेण सादृश्यग्रहणं न युक्तम्; न हि सर्वत्र गवां चतुष्पात्वेऽपि इंचिदौत्पातिकी गौपिादत्पन्ना दृष्टति , “वाराहं गावोऽनुधावन्ती'त्यत्र वायसे द्वित्वेन औत्वातिकगोसादृश्यं भवति इति--वाच्थम्--