पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्भवति-सिद्धार्धग्रहणे असिद्धार्थग्रहणम्युक्तम् । इह तु प्रसिद्धायी सादृश्यग्रहणे चतुष्पात्वासम्भवादगत्या प्रसिद्धायां एव गायत्र्या ग्राह्यत्वात् । न च परभाप्यरीत्या यथ) गायत्री यङक्षरैः पादैः चतुष्पदा, एवं नापि मन्त्र ॉक्तरीत्या चतुप्)दिति सादृश्यात् ब्रह्माणि गायत्रीशन्द्र गौणोऽस्त्विति वाच्यम् तेषामृक् चलार्थवशेन पादव्यवस्था'(पू.मी२-१-३५) इत्यर्थबशेन नियमितां पाद प्राकृतेष्वेव नानाछन्दस्सु अक्षरगणन्या अश्रलेपेन वा गायत्रीत्वसम्पादनसम्भवेन प्रकृतीनामृचां अवाधः सम्भवतीति पूर्वपक्ष कृत्वा, अष्टाक्षरैस्त्रिभिः पादैः युक्ताया एव गायत्रीत्वान् , “गाथलमेतदहर्भवती । तेि वचनबलान्नानाछन्दांस्यपहाय मुल्य गायन् एव ग्रह्मा इति पूर्वतन्त्रे अष्टभाधिकरणे (८-३-५) निर्णीम् ; तद्विरो धापतेः । न च गायत्रीशब्दो गयञ्थसुगतन्नक्षलक्षक इति मार्गान्तरस्यापि प२भाष्ये उपन्यस्तत्वात् स एव मार्गः समाश्रीयतामिति वाच्यम् । तथाहि सन् िगायत्री शब्देन गायत्र्यवच्छिन्नब्रह्मण एव लक्ष्यत्वापातात् । नचेष्टापति । तन्न भृनदिपाद व्यपदेशस्यानुपपत्तेरिति द्रष्टव्यम् । भाष्ये ते वा एत इति ।' * ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तः तत् कृतम् ; तस्मात् सर्वासु दिक्षु अन्नमेव दशकृतम् सैषा विराडन्नादी' ति श्रुतिः । अस्याः श्रुतेः अयमर्थः – संवविद्यायामधिदैवतम् अशिसूयचन्द्र सलिलानि वायौ लीयन्ते, अध्यात्मं च वाक्चक्षुश्रेोत्रमनांसि प्राणे संहियन्त इत्युक्तम्, ‘यदा ऽशिरद्धायतीत्यादिना। तत्राधिदैवतं वायुना सह पञ्चान्ये, अध्यात्मं तेभ्योऽन्ये प्राणेन सह पञ्च दश सन्तस्तत्कृतम् । मिलितानां दशसङ्काश्रयत्वात् कृतं भवति । कृसनामा कश्चिद्यो तशास्त्रे प्रसिद्धः । स च चतुरो दशात्मकः । कथं चतुरङ्कस्य दशात्मकत्वम् । इत्थम् । चतुर अये त्रिद्वधेकङ्किानां त्रयाणामप्यन्त र्भावात् । । ततश्च शतं सहखेषु सम्भवतीति न्यायेन एकस्मिन्नेव चतुरङ्काये चतुरङ्कद्वयङ्कञ्चद्वैकाङ्कायानामन्तर्भावात् अङ्कानां दशत्वसङ्कया । सम्पद्यते । ततश्च संबविद्यान्तर्गतपदार्थानां दशत्वसङ्खचाश्रयत्वेन कृतनामकाथसादृश्यात् तत् कृत