पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका चोदकमाप्तज्यौतिष्टोमिकपृष्टनुवादित्वं न संभवति, ज्योतिष्टोमे द्वयेरेव पृष्ठो : सत्त्वेन तत्र वहुत्वसापेक्षस्य सर्वशब्दन्याप्रवृतेः: अपितु षाडहिकानां वृहद्रथन्तर वैरूपवैराजशाकरैवतानां विधिरिति सप्तमे (. नी.७-३-३) स्थित्वात् । स्थेमा स्थितिरिति । न स्थिरत्वमित्यर्थ । अयमाशयः - यद्यपि स्थिरशब्दात् इनिन् न संभवति, पृथ्व दिष्वस्य पाठाभावात् ; अत एवोक्तं वृत्तौ प्रियस्थिरति सूत्रे, “स्थिर '- शब्दस्य पृथ्वाद्यपाठदिमनिच् नोदाह्रियते * इति--तथापि तिष्ठतेरौणादिक इमनिच् प्रत्ययो बहुलवचनान् जनिमवेमादिवद् द्रष्टव्यः । प्रसिद्रश्चायं शब्दः शिष्ट योगेषु

  • द्रधीयांसः संहताः स्थेमभाजः' इत्यादिषु । निखिलजगदुदयभिधविलये

त्यत्र विभचपदेन स्थितिरुच्यते । ननु मोक्षस्य पृथडुनिर्देशं सिद्धवत्कृत्य खलु तस्य भङ्गादिशब्दार्थयोरनन्तर्भाव उक्तः; स न युक्तः, पृथकीर्तनस्यास्मिन् लोके अदर्श नात्, रक्षापदस्य स्वर्गादिफलप्रदत्वप्रतिपादकत्वादित्याशङ्क्य रक्षपदस्य [पृथक् } स्वर्गादिफलपदत्वप्रतिपादनानौचित्यं दर्शयति-विनतेत्यादेपदनेति । अध्यास परिणाभपक्षयोरिति । अध्यासपक्षः शांकरः, परिणामपक्षेो यादवभास्करीय इति द्रष्टव्यम् । तस्यार्थत्वाभावेनेति । अभेदे अन्तःप्रवेशाद्यसिद्धेः स्वभत एवान्तः प्रवेशनियमनश्रुतिस्वास्यसंभवात् स्वमते अभ्यासपरिणामपक्षवैलक्षण्यसिद्धयर्थमन्तः प्रवेशनियमनसंभवस्य पृथग्वक्तत्वादित्यर्थः । विस्तरेणोक्तस्येति ! “जगदुद्भव स्थितिसंहारान्तःप्रवेशनियमनादिलीलम् ! इति ग्रन्थकृतैवान्यत्र विस्तरेणोक्तस्य, आदिपदेन संक्षेपेणोत्तौ विवक्षितत्वोपपतेरित्यर्थः । प्रयोजकव्यापारो हि लीलेति । ननु स्वतन्त्रकर्तृप्रयोजकरजव्यापाररूपप्रेषणादेः लीलात्वदर्शन त् बाललीलाप्रयोजक तत्पितृव्यापारभूप्रार्थनादेर्ललात्वाभावाच प्रत्युत प्रयोज्वभूबालव्यापारस्यैव लीलात् दर्शनाच कथमेतदिति चेत् - न ; तव्यापारस्तस्य लीला, नान्यव्यापारः इत्यत्र तात्पर्यात् । न चैवं नटविटविदूषकदिव्यशरस्य परिह।uादेः राजलीलात्वं न स्यादिति वाच्यम् ; इष्टापतेः । तन्न लीलारसनिष्पादकत्वेन लीलादस्य औपचारित्वात् । न च, “लोकवतु लीलाकैवल्यम्” इति सूत्रे भवत। भाष्यकृता जगज्जन्भस्थिति ध्वंसादेर्ललैिव प्रयोजनमिति जन्मादेर्लीलप्रयोजनकत्वोत्या लीलात्वाभावस्य सूचि 1. ग्रिय. 2. हृतः ।