पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (न्योतिरधिकरणम् १-१-१०) तस्मात् कुमारं जातं घृतं वैवाग्रे ऋलेिलेहयन्ति, स्तनं वाऽनुधापयन्ति । अथ वत्स् जातमाहुरतृणाद इति । तस्मिन् सर्वे प्रतिष्ठितं, यव प्रणिति यज्ञ नेति । पयसि हीदं प्रतिष्ठितम्, यच प्रणिति यच न ! तद्यदिदमाहुः संवत्सरं पयसा जुहृत् अष्ट पुनभृत्युञ्जयतीति । न तथा विद्यात् यदहरेव जुहोति तदहः पुनभृत्युमुपजयति ! एवं विद्वान् सर्वं हि देवेभ्योऽन्नादं प्रयच्छति । कस्मात्तनि न क्षीयन्ते अद्यानानि सर्वदेति। पुत्यो वा अक्षितिः। स हीदमन्न पुनः पुनर्जनयते । यो वै तामक्षितिं देति। पुरुषो वा स ही:मत्रं धिया धिया जनयते कर्मभिः । यद्धयेतन्न कुर्यात्, क्षीयते हैं । सोऽन्नमति प्रतीकेनेति । मुखं प्रतीकम् । मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुफजीवतीति प्रशंसा । त्रीण्यात्मनेऽकुरुतेति । मनो वाचं प्राणम् । तान्यात्मनेऽ कुरुते अन्यत्रंमना अभूवं नापश्यम् । अन्यत्रमना अभूवम्, नाश्रौषमिति । मंनसा खेव पश्यति मनसा शुणोति । कामः सङ्कल्पो विचित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहधिभरित्येतत् सर्वे मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो बगेव सा । एषा ह्यन्तभायतैषा हि न । प्राणोऽपानो व्यान उदानस्समानोऽन इत्येतत् सर्वं प्राण एव । एतन्मयो वा अयमात्मा वाङ्मयो मनोभयः प्राणमयः । त्रयो लोका एत एव । वागेवायं लोको मनोऽन्तरिक्ष लोकः प्राणोऽसौ लोकः । त्रयो वेदा एत एव । चागेव ऋग्वेदो मनो यजुर्वेद प्राणस्सामवेदः । देवाः पितरो मनुष्याः एत एव । वागेव देवा मनः पितरः प्राणी मनुष्यः । पिता माता मजा एत एव । मन एव पिता वाङमता प्राणः प्रजा । विज्ञातं विजिज्ञास्यमविज्ञातमेत एव । यत्किञ्चिद्विज्ञातं वाचस्तपं वविज्ञाता । वागेवैनं तत् भूत्वाऽवति । यकिञ्च विजिज्ञास्यं मनसस्तदूपम्। भनो हि विजिज्ञास्यम्। मन एनं तत् भूत्वाऽति। यकिञ्चविज्ञातं प्राणस्य तदूपम् प्राणी ह्यविज्ञाः । प्राण एनं तदूत्वऽवति। तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमन्निः। तद्यावत्येव वाक् तावती पृथिवी तावा नयममिः । अथैतस्य मनसो दौशरीरं ज्योतीरूपमसावादित्यः तद्यावदेव मनस्तावती चौस्तावानसावादित्यः । तैमिथुनं समैताम् । ततः प्राणोऽजायत । स इन्द्रः । स एो सपत्नः। द्वितीयो वै सपत्नः । नास्युसनो भवति, य एवं वेद । अथैतस्य प्राणस्याप शरीरं ज्योती रूपमौ चन्द्र । तद्यावानेव प्रणस्तावत्य आपस्तांवानौ चन्द्र । 51