पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ श्रीरङ्गरामानुजमुनिविरचिता त एते सर्वे एव सम : । सर्वेऽनन्तः । स यो हेतान् अन्नव उपास्ते. अन्तवन्तं स लोकं जयति । अथ यो हैनन् अनन्तानुषास्ते, अनन्तं हि लोकं जयति । स एम संवत्सरः प्रजापतिः षोडशकल: तस्य तत्र एव पञ्चदश कलः । वैवास्य घेोडशी कला स रात्रिभिरेवा व पूर्यते, अप च क्षीयते । सोऽावास्यां रात्रिमेतया पेोडश्या कलया सर्वमेदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते, तस्मादेतां रात्रिं प्राणभृतः प्राi) न विच्छिन्द्यात्, अपि कृकलासंस्, एतया एव देवता अपचित्यै । यो वै संवत्सर प्रजापतेिषोडशकलेोऽयमेव सोऽथमेवंवेित् पुरुषश्तस्य वेित्तमेव पञ्चदश कला आत्मै वाऽस्य षोडशी कला। स विनैवा च पूतेऽप च क्षीयते तदेतन्नभ्यं यदयमात्मा मधि वित्तम्, तस्माद्यवपि सध्यनिं जीयते आत्मना वेत् जीवति प्रधिनागादित्येबाहुः । अश्र. ऋयो वाव लोकाः मनुष्यलेोकः पितृलोको देवलेोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । कर्मणा पितृलोको विद्यया देवलोकः देवलोको वै लोकानां श्रेष्ठतस्माद्विद्यां प्रशंसन्ति । अथातसंप्रति:--स यदा प्रेष्यम् मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लेोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोकं इति । यद्वै विश्वात् तत्यं भस्य ब्रहेत्येकता । ये वै के च यज्ञाः तेषां सर्वेषां यज्ञ इत्येकता. ये वै के च शेोकास्तेषां सर्वेषां लोक इत्येकता । एताबद्रां इदं सर्वं एतन्मा' सर्वे सन्नयमितोऽभुनजदिति । तस्मात् पुत्रमनुशिष्ट लेोक्यमाहुः । तस्मादेनमंनुशासति । सं यदैवंवेिदमालोकात् प्रैति, अथैभिरेव गैस्संहं पुत्रमाविशति । स यद्यनेन विञ्चि दक्ष्णया कृतं भवति, तस्मादेनं : सर्वस्मात् पुत्रेो मुञ्चति । तस्मात्फुझेो, नाम स पुत्रेणैवास्मिन् लोके प्रतितिष्ठति । अथैनमेते देवाः प्राणा' अमृता आत्रिशन्ति पृथिव्यै चैनमझेश्च देवी वागाविशति । सा वै देवी वाग् ययां यद्यदेव वंदति तत्तद्भवति । दिवश्चैनमादित्याश्च दैवे. मन आविशति । द्वै दैवं मनो येनान्छेव भवति; अथेो न शीवति। अद्वचैनं चन्द्रमसंश्धदैवः प्रण आविशतेि । स वै देवः प्राणो यस्सञ्धरै श्वासञ्चरंश्च न व्यथते : अथो नरिष्यति । स एवंविदू सर्वेषां भूतानामात्मां भवति । यथैषा:देवत, ए स यथैतां देवतां सर्वाणि भूतान्यवन्वेवं हैक्दिं सर्वामिभूतः