पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (ज्योतेिरधिकरणम् १-१-१८) वन्ति । यत् विश्वमाः प्रजाइशोचन्ति, अमैवासां तद्भवति । युवयमेवामुं गच्छति । न ह वै देवान् पयं गच्छति ।

  • ४०३

परमात्मनः सङ्कल्पादिति । सङ्कल्पाटुत्पतिसुतेत्यन्वयः ! प्रसिद्धं मन एवेनि ! न भवदभिमतेश्वरव्यूहूप्रत्याशेति भावः । अवच्छेदकमिति ! विध इत्यर्थः । पूर्ववद्येोजनेति । मनसस्तपमित्यादीनां वाचो रूपमित्यादिवदर्ध इति भावः । तस्यै वाचव इति । तस्या वाच इत्यर्थ । प्रतिस्पर्धिविरहितत्वमिति । तस्यैव प्रणसंवादे ऽयैष्ठयस्य निर्धारितत्वादिति भत्रः । ननु मन:प्राणयोः प्रद्यम्नवावाद्यधिष्ठयत्वश्रवणात् कथमादित्यचन्द्राधिष्ठेय त्वमित्याशङ्कयाह-मनःप्राणयोरिति । ननु तलवकारिणां छन्दसेि, ऋतं ज्योतिष्म दुद्वप्लवत सत्यं ज्योतिष्मदुक्लवत तपो ज्योतिष्मदुपवतेति ऋतसत्यतपश्शब्दितानां वाङानःप्राणशव्दितानां प्रलयावस्थिततया श्रूयमाणानामीश्वरव्यूहरूपत्वात्, तलवका२ि श्रुतिरेव व्यूहस्रये प्रमाणमित्याशङ्कय निराकरोति--ननु तलवकारिणां श्रुता वित्यादिना । व्यूहूत्रयस्य . प्रमाणशून्यत्वादेव चामयपनीकात् मनोमयत्. प्राणमयो त्पतिरिति चानुपपन्नमित्याह – यत एवमिति । बृहदारण्यके - वाङमयपत्नीको मनोमयः प्रतिपाद्यत इति शङ्कते--ननु बृहदारण्यक एव षष्ठ अध्याय इति। पत्नीवतः पुरुषस्येति । ततश्च पुलस्य प्राणमयस्य इन्द्रत्वप्रतिपादकसप्तात्राह्मणेन दक्षिणाक्षिस्थस्य मनोमयस्य पितुरिन्द्रत्वप्रतिपादकस्यास्य वधनस्य विरोध इत्यर्थः । अधिकरणे घिित । यद्यपि, ‘ज्ञे सम् िस्तुव ! इति यज्ञविषय एवघञ् । तथाऽपि छान्दसत्वाद्वा यज्ञत्वारोपाद्वा भविष्यतीति भावः । नन्वषमर्षणसूक्त “ ऋतं च सत्यं चाभीद्धात्तपसोध्यजायते?तेि तपश्शब्दवाच्यमनोमयात् ऋतसत्यशब्दवाच्यवाक्षय प्राणमयोरुत्पत्तिप्रतीतेः ईश्वरव्यूहृप्रतिपादनं दृश्यत इत्याशङ्कयाह--तलवकारि श्रुताविति । प्रसङ्गादन्यदपि यादवप्रकाशोत्तं दूषयति –किञ्च वायपत्नी कादिति ।