पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स एष प्राण एव प्रज्ञात्म! । आनन्दोऽजरोऽमृतः स न साधुना कर्मण! भूयान् नो वासाधुना कर्मणां कनीयान् । एष होवैनं सक्षु कर्म कास्यति तं यमेभ्यो लोकेभ्य एष लोकपाल एव लोकाधिपतिरेष सशः ! स म आत्मेति तद्विद्यात् स म आत्मेति तद्विद्यात् उपक्रमे इन्द्राब्दनिर्दिष्टत्वादिति ! अत्र केचिद्-इन्द्रस्य प्रियं धामोपजगामेत्यत्रत्येन्द्रशब्दनेिर्दिष्टस्य प्रसिद्धेन्द्रत्वं पूर्वपक्षसिद्धान्तसाधारणम् । अत इन्द्रशंॐदनिर्दिष्टो जीवः परो वेति विप्रतिधल्यसम्भवात् इन्द्राणशब्दनिर्दिष्ट इति भाष्यस्येन्द्रशब्देन इन्द्रप्रयुक्तो मामितिशब्द एव विवक्षणीय । तस्य च द्वितीयान्तत्वेन तितमोपासनकर्मतयेति भाष्यस्वारस्यमपि सिद्भद्यतीत्याहुः । नविन्द्रशब्देनेति । न तु : मंमिति शब्देनेत्यर्थः । इन्द्रशब्दनिर्दिष्ट विभति पत्यभावस्य प्रागेव दर्शितवादिति द्रष्टयम् । तथा च, मदर्थस्तथानुगमादित्येवंरीत्या न सूत्रितमिति भावः । ननु पस्मतवज्जीवो वा मुख्यप्राणो वा इन्द्रदेनता वा परमात्मा वेति । चतुष्कोटिकसंशयः । किमिति न-प्रदर्शित इंत्याशङ्कयाह - जीव मात्रलिङ्गसद्भावेऽपीति । विशेषाकाङ्कयामिति । छागपशुन्यायेति भावः । प्राधान्येन प्रतिपाद्यत्वशङ्कायां इति । नन्वेवं जीबमुख्यत्राणलिङ्गान्नेति चेदिति शङ्कायाः कथंमुत्श्रानमिति चेत्, तस्य मुख्यमंणलिङ्गनिर्वाहप्रक्रांरप्रश्ननिर्वाहपरतया अदोषादिति भावः । यदा खावस्थपरमात्मोपासोपदेशं ईति- ननु स्वावस्थ परमात्मोपासनोपदेशत्वसिद्धेः प्राणशध्दनिर्दिष्टपरमात्मत्वसिद्धयपजीवितया तदुपपाद्यस्य कथं तं पादंककैोष्टौ निवेशः इति चेन्न –“ मामुपास्वे । त्यस्यासम्भवदन्यथासिद्धिः कत्वे प्रायशब्दस्य परमात्मपरत्वमिति सिद्धान्तकोटेरेवानुत्थितेस्तथापि तदुपपादक कोटिनिवेशावश्यग्भावादिति भावः । . स्ववाक्येतेि.):विषयवाक्येत्यर्थः । साधकाः कापराभर्शित्वेनेति । परमात्मंत्क्संधकांनन्दादिमत्वेनानुगमदित्यर्थो विवक्षित इति दित्यस्यापि स एवार्थ इतेि द्रष्टन्यम् । नन्वेवं साध्यसाधकधर्मष्यपरामत्वेि तथा