पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावधकाशिका (इन्द्रमाणाधिकरणम् १-१.११) ४८९ 1 इत्यर्थः । नो एवैतन्नानेति । नानाशब्दो विनार्थः । भूनमात्रास्वरूपं प्रज्ञामात्रा स्वरूपाविनाभू-मित्यर्थः । प्रज्ञामात्राशब्द इतीति । न च वाच्यमित्यनेनान्वयः । न हि वागादीन्द्रियाणि भूतात्राणामाश्रय इति । ननु “दशैव भूतभात्रा अधिप्रज्ञम् ?' इति वाक्ये भवतापीयममुपपत्तिः समाना, तत्र प्रज्ञःालाशठ२स्य इन्द्रियपरत्वात् । तल च गौणतया निर्वाहे प्रकृतेऽपि तस्य सुवचत्॥दित्यस्वर तत्तदर्थविषयानपर इति चेदिति ! तत्र च विषयतया अर्पित्वं सम्भवतीति भावः। एकदेशभृतानि हि चिदचित्तत्यानीति । ततश्च भूतमात्रा इति भावः । दृष्टान्ततया निर्दिष्टस्य शाशब्दस्यानेकार्थपयोगमुपपादयति – प्रा7 शब्दस्तावदित्यादिना । विशेषतो जीवे प्रयुक्त मुपपादयति--तथा प्रज्ञाशब्दथे. त्यादिना । उपरितनखण्डगतज्ञाशब्द्यदिति । “ प्रज्ञया वाचं समरुह्य-न हि प्रज्ञापेना वाक् नाम वि. चत् प्रज्ञा येत् अन्यत्र मनोऽभूत् ? त्युतरखण्डगतप्रज्ञा शब्दवदित्यर्थः । प्राणेोऽनून्क्रान्तीति श्रुझ्यन्तकःथ्यांचेति । न च सहो तयोरैकार्थसम्भवादिति भावः । एकै भवन्त्यु पक्रम्येति । उपकारकत्वेनं एकं भवन्तीत्यर्थः । नेत्यामिति । “ नेत्यां विजिज्ञ.सीत एतारं विद्यात्' इति गमनम् प्राबल्यस्यार्थसिद्धत्नादपीति । वस्तुं-स्तु प्रथमव्याख्याम्; तद्यथा रथस्येति वाक्यार्थीभूतस्य निखिलचिदचिद्वर्गाधररथस्यैव . हेतुयोपन्यासेनावय