पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजभुनिविरचेिता विस्वारस्लमाल्यम्य फलित्वमपि नास्तीति द्रष्टव्यम् । अध्यात्मशब्दस्य.त्मनीयर्थ इति । *विभक्तार्थे यदव्यम्' इयव्ययीभावसमास इति भावः। अस्यां त् ि:ि अधिगतः - आठारत्वेनाधिगः: आत्न - परमत्ना पैस्ते अश्याननः, प्रदत्ना साधाrणधर्म इत्यर्थः । अध्यात्मनां सम्बन्धे अध्यात्मग्नः इत्यर्थ इति भावः । आयुपः प्रभुत्वमिति ! *यायद्धस्मिन् शरीरे प्राणो वसति तावदायुः " इति श्रुतेरिति भावः । इन्द्रियाश्रयत्वमिति । “ अतिचे च प्राणानां निश्रेयस । मिति प्राणशब्दवाच्यस्य पत्स्यः शब्दसपुरुषार्थप्रतिपादनादिति शरीरोत्थापकत्वमिति भावः । । “जीवति वागपेझे मूकान् हि ! जीवति चक्षु पे ऽन्धान् हि पश्याम ?” इत्या.भ्य “इदं पश्यक्षम शरीरं परिगृोत्थापयती' ित श्रवणादिति भावः । विषयेन्द्रियादिविज्ञानप्रति प्राणेऽ:िा: स एष प्र ण एव श्रज्ञ iऽऽन-दोऽजरेऽमृ : ' इति विषयेन्ट्रियल्यऋारा धारभूतं प्रत्यगात्मानमेवोपसंहति । “स म आत्मेति विद्यत्” इति चोपसंहारः प्रत्यगात्म परिग्रह एव साधुः-इत्येव वर्तते, न तूक्तरुपेण, नथापीदं फलितार्थकथनम्, तथा नाम तदधीनव्यवहार र्मत्वम्, सद्भास्यत्वमित्यर्थः । एवं प्रज्ञामाल.णा-पि प्राणेऽतित्वं तादृशमेव । तन्श्च सर्वभासक्रे तस्मिन् प्रेषां कल्पितवान् तस्यैव विज्ञेयत्वम्; नेतरेषा मिति फतीति भावः । इन्द्रशरीरेऽपि सम्भवतीति। ततश्च तदिन्द्रियश्रयत्वच्छरीर स्थाप६३तदयुवधित्वानमिन्द्रदेवतायामपि सम्भवादुक्तहेतुनिस्ट्रिप्रतिक्षेमे न सम्भवः तीति भावः । शङ्कते-मदेव सोम्वेदमितीति । इदमुपलक्षणम् । “यतो व इझने भूनानि जायन्ते ”, “यदिदमस्मिन्त्र पुरे ", * अस्मच्छरीरमुत्थाये"त्यदिष्वपि करणाद्युतित्वेन पराष्ट्रपेन्द्रदेवनाया न सम्भव इति भावः । इन्द्रस्यापि खः देवताय् अपि प्र यक्त्वमस्तीति भावः ।