पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१३ श्रीरङ्गरामानुजमुनिविरचिता प्र णधर्मत्वात्रामादिति भावः । इदमुपलक्षणम्-* ये वै प्राणस्सा प्रज्ञा या वै प्रज्ञा स प्राणः सहैतावसिन् शरीरे वस ; सोत्क्रमः ।। ३ति द्विवचनश्रुतेः सहोक्रमण लिङ्गानुगृहीतायाः परब्रह्मणि योज्ञयितुमशक्यतयः जीवमुख्यमाणलिङ्गानामपि प्रतिपि पादयिषितत्वमस्तीत्यपि द्रष्टव्यम् । अनतिविप्रकृष्टमिति । नन्वध्यात्मसंवन्ध भून्नः सम्प्रतिपन्नस्य क्षेो न सम्भवति ! किन्तु जीवमुख्यप्रणालिङ्गानामपि सत्त्वान्नः परं ब्रचैवात्र प्रकरणे प्रतिप दृते । अपि तु त्रयोऽपीति चेदित्येव निषेध्य ध्याहारो युक्त इति चेन्न – मुख्याणलिङ्गान्ध्यात्मभ्बन्धभूमा नेत्यस्याध्याम सम्भ्ध भूमा प्रकरणस्य ब्रह्ममात्रप्रतिपादकत्वाभ्रको नेत्येभिप्रायात् । खरूपेणानु पस्निस्सन्त्री 3इ र गुणविशिष्टति । दिव्यात्मस्वरूपनिष्ठाः सत्यत्वादयो गुणाः अद्वारकगुणाः । ननु तत्सृष्टयादिमकरणस्य स्वरूपोपदेशपरत्वेन उपासनविध्यश्रवणात् कथं तत्रोपसा त्रैविध्वसिद्धिरित्यत आह - सत्थं ज्ञानभनन्तमितीति | प्रतिपादितस्येति शेष । वेद्यत्वविधानादिति । उपास्यत्वविधान िदित्यर्थः । एवमुक्तरत्रापि विदिरुपासनपरो द्रष्टव्यः । उपासनमुच्यत इति चेदिति । न तु त्वदुक्तं चिदचिच्छरीरको पासनम्; सच त्यवभवदित्यस्य, स य एवंविदित्यत्रास्सन्निहितत्वा दति भावः । विद्याभेदप्रसङ्गादिति । ननु, “ अनुत्तमेवूत्तमेषु लोकेषु” इति तत् अन्तर्यामिब्राह्म

  • सम्बन्धादेवमन्यत्रापी ? त्यधिकरणे स्थानभेदे बिद्याभेदस्य समर्थयिष्यमाणत्वा

दित्यनिप्रायः । निग्रहातिदेश इति । * यश्चासवादित्ये स एकः ? इत्यत्र । एक इत्यनेन एकाकारविप्रहृवत्वं स्वरूपत ऐक्यं चोच्यत इति भावः । बुभुत्सा हेतुन्वमिति । प्रश्नहेतुत्वमित्यर्थः हारादिति ध्येयम् । तत्पुरुषे तुल्यार्थेति । “तत्पुरुझे तुल्यार्थतृतीयासप्तम्युर्मनाः व्यतिीयकृत्या"इत्यव्यस्य पूर्वपदकृतिस्वरविधानात् आद्युदात्तत्वं स्यादिति भावः। अहंग्रहेणेति । आत्मत्वबुद्धयेत्यर्थः । अर्थसिद्धः प्रश्न इति । यद्यपि “ सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' इति प्राचीनमन्त्रणैः एव इयं शङ्का व्यावर्तिता तथापि तद्दृढीकरणार्थत्वात् क्षानां नानुपपतिरिति द्रष्टव्यम् । अन्नमयमात्मान मुपसङ्कामतीत्यादिवाक्यगतान्नमयादिशब्दार्थमाह – अन्नमयादिव्यष्टिसमष्टिविभू