पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' . ४१३ वर्: ऋत शिवेन्द्रादशव्दा इति, * शास्त्रदृष्टया तूपदेशे वामदेवम्' इत्यत्र प्रतिपादि इतेि हीच सर्वाणि ह वा इनि भूतानि काशादेव स्मुत्पद्यन्ते ” इत्यादिषु य'| परमात्मनि आकाशादिशब्दानां वृतिसम्भवदिति चेन्न . यन्नानन्यथासिद्धं चिद विलिङ्ग परमामलिङ्गे च ताश्शस्थले तद्विशिष्वचित्बिित तापयेत्, अत एवोक्तः श्रद्व यं तलिङ्गानन्यथासिद्वैौ तद्विशिष्टावलम्बनी ।। " इति । अत एव सर्वेऽरविद्यासु त्रिविधोपासनवादोऽपि निरस्त इति वेदितव्यम् । कैश्चिदेवं वर्णितमिति । मृषावादिभिरित्यर्थः । तत्सङ्कीर्तनमिति । प्राण व्यापारकीर्तनं परमानन्यप्यविरुद्धिित शेष । तश्यपाकिभेदप्रतिक्षेपेणेति। ज्ञानशक्तिक्रियाशक्तयाश्रययोः प्रत्यागात्मोपविभूतयोः बुद्धिप्रणयनिर्देशमुखेन तत्त टुपाधिकृतभेदपरित्यागेनू जीवंस्वरुपं ब्रवाल प्रकरणे प्रतिपाद्यमिति ज्ञापनार्थम् । अंत, एवोपाधिद्वयोपहितस्य प्रत्यगात्मनः स्वरुपेणाभे द्रमभिप्रेत्य, * यो वै प्राणम्सा प्रज्ञा या वै प्रज्ञा सं प्राणः ;) इत्यभेदो निर्दिष्ट इति वदन्तीति भावः । एकवाक्येनैव हि विधीयत इति । मनु तावता इन्द्रःख्यमाणविशिष्ट ब्रह्मोपासनलाभेऽपि इन्द्रस्य, तं मिित विशेषणेन पूर्वोक्त्वाष्ट्रहननादिगुणकत्वलाभेऽपि वस्तृत्वभ्रतृत्वादिगुणकत्वस्य वक्ष्यमाणस्यालाभात् प्राणभ्यायुष्ठादिगुणकत्वलाभेऽपि इन्द्रियनिःश्रेयसहेतुत्वशरीरोत्थापकवादिगुण स्वस्य वक्ष्यमाणस्यालाभाः तत्तद्गुण