पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टन्द्रमाणविशेषिक्छन्नोपासनसिद्धये , क्रै विद्यारेित्याद्वेिषु, एतदेवोत्थ मुपासीतेत्यलं च जीवमुख्यप्राणोपासने विध्नराणां वीकरणीयत्वेन वाक्यमेद्दोषे तथा स्वीकाया युक्तत्वात् । अन्यथा, * अग्रिहो जुहोती 'त्यत्रापि अवाक्यभेदार्थ प्रकरण गतविध्यन्तस्श्रुतदध्यादिवैकल्पिक्रसकळ: विशिष्टमिहोत्रविधिरितेि कल्पनापचेरिति चेन्न – अहिोत्रवाक्येन दथ्यादिव.क्यानामिव , “तं ममायुः ! इत्यादिवाक्येन “एतदेवोक्थ ? भेित्यादिवाक्यानां गुणविधायकतया वाक्यैश्वाक्यत्वेन निर्वाहे दोष थावत् । किञ्च ज्ञेयत्रह्मपरमेवेदं प्रकरणमिति वदनः तव मतेऽपि भूम विद्यायां ज्ञेयब्रह्ममकरधामध्ये नामबागाद्युसििवस्वीकारवत् जीवमुख्यप्राणयोरपि उपासनस्वीकारः किं न भवेन् । यदि च जीवमुख्यप्राणोपन्यस्य शुद्धब्रह्मानि त्यर्थबम्, तर्हि, * इन्द्रियेभ्धः । हृथ अर्थेभ्यश्च पश् मनः ! इत्यादै, “ आध्या नाय प्रयोजनाभावात् ? इत्यधिकरणेोक्तरंन्य इन्द्रियार्थाधनुक्रमणस् परभणुश्म प्रतिपत्त्युक्त्वत् भूविद्यायां नामादितिपादनम्यापि उत्तरोतरभूस्वप्रतिपादन विद्यायां व्यस्कोपासनवत् नानाद्युप्तनधेिरपि त्यागप्रमङ्ग इत्यलमतिचर्चया । ननु तथापि स्वरूपोपासनविधेः, तं मामायुरित्यादावलाभेन, स म आत्मेि विद्यादित्यत्रैव विधेः स्वीकर्त.त्वत् वाक्यभेदोऽवश्यम्भावी । न च, अमृ-नित्यनेन स्वरूपो।सनलभः । 'प्राणो वा आयुः प्राण उ वा अमृत 'मितिं वाक्यशेषेणामृतत्वस्य प्राणविशेषणयाऽवगमेन ब्रह्मस्वरूपाश्गमकत्वाभावदिति चेन्न - केवलप्राणे अमृ तत्वासम्भवेन प्रणशब्दस्यामृतशब्दितनझाश्रुपे प्राणविशिष्टप्रतिपादनपरत्वादिति इतिं दशोपनिषद्भाष्यकार- षष्टिबन्धनिर्माणालंकमीण-श्रीरङ्गरामानुजमुििवरचितायां श्रुतमकाशिायास्यायां भावप्रकाशकायां प्रथमस्याध्यायस्य प्रथमः पादः ।