पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुतप्रकाशिकाव्याख्या भावप्रकाशिका । प्रथमाध्याये द्वितीयपादे सर्वत्रप्रसिद्राधिकरणम् (१) पादानुयायिनोऽर्थस्येति । चिदचिद्विलक्षणकारणास्तत्व विादस्येत्यर्थः । न्वर्थभेदादेव पदक्रमोपपत्तौ सङ्गतिः कुनः सूत्रकाशभिमतेत्याशङ्कयाह-पादः भेदो ह्यर्थभेदादिति । न तु क्रमविशेषु इति भावः । सङ्गविशेषादिति । पौर्वापथैनियामकजिज्ञासाविधपत्वस्यैव सङ्गतित्वादिति भावः । तत्र किं प्रमाणमितेि । सङ्गििवशेषस्य सूत्रक निम्तत्वे किं प्रमणमित्यर्थः । ननु जन्मादिसूत्रयस्यापि पक्रमवात् शास्त्रस्य । ततश्च प्रथमाधिकरभस्य शास्त्रारम्भसेिद्वयर्थस्वकीर्तन मयुक्तमित्याशेक्षाह-यद्वा जन्मादिविन्या इति । प्रथमपादे सङ्गति श्रवस्तीति । शास्त्रान्तर्भूत्वमप्यस्तौत्यर्थः । नन्वीक्षत्यधिकरणादारश्चैव शास्त्रम्; न ततः प्राचीनस्य शास्त्रत्वम्, शास्त्रारम्भार्थतया शास्रान्तर्भवतु प्रथमाधिकरणस्थापि समानः । अन: प्रथमधिकरणानुक्रमे, 'शाखाम्भसिद्धये'इत्युक्तमयुक्तमित्याशङ्काह यद्वा शास्रारम्भसिद्वप इति घदमेिति । आत्यन्तिकलयपर्यन्तत्वाभिप्राये गेति । आत्यन्तिकलत्रेो मॅक्षः । मोक्षस्यानन्दरूपत्वादिति भावः । वस्तुतः पण मावृतेः मुक्ततामृतस्य कथं तदसाधारणत्वमित्याशङ्कयाह-प्रदेयत्वेनेति । विह्वभूतमित्यर्थ इति । तथा चान्द्धर्मस्यापि तचिह्नत्वमुपपद्यत इौ भावः । भाष्ये अतिपतितेति । प्रमाणान्नशैवषयत्वगन्भ्रशून्य इत्यर्थः । औत्पत्तिकसूत्र इनि | ' और ॥र्तिकस्तु शब्दस्यार्थेन सम्बन्धः ? इति सूत्र इत्यर्थः । प्रत्यक्षत्र इति । 'सत्संयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्पत्यक्षम्' इतेि सूत्र इत्यर्थः । अन्योगात्र्यवच्छेदस्त्रियाद्या क्रियत इति ! आक्षे परिहारमुखेन नायोग व्यवच्छेददाब्वमित्यर्थः । ब्रह्मलिङ्गगतमिति परैरुक्तमिति । “स्पष्टब्रह्मलेिङ्गादि.